________________
धर्मरत्नप्रकरणम्
सुदाक्षिण्यगुण८
३२
अत्थि पुरं साएयं, मुत्ताहारं सया सिवपुरं व । अरिकरडिपुंडरीओ, तत्थ निवो पुडरीओ ति ॥१॥ तस्स कणिहो भाया, कंडरिओ नाम आसि जुवराया । जसभद्दा से भजा, सुसीलसज्जा गरुयलजा ॥२॥ तं कत्थइ वीसत्थो, कयावि राया नियंतओ हियए । ईसो इव मयणेणं, हणिओ बाणेहिं चिंतेह ॥३॥ पित्तव्वा ताव इमा, मए मयच्छी तओ पलोमेमि । आमिसपासनिबद्धो, कजमकज पि कुणइ जणो॥ ४ ॥ तो कुसुमफलविलेवणतंबोलाईणि तीइ पट्टवइ । सा वि हु अदुभावा, जिट्ठपसाउत्ति गिण्हेइ ॥५॥ अह अन्नदिणे दूई, विसज्जए तीइ सा पडिनिसिद्धा । अइ निब्बंधे रण्णो, पुण भणियं सरलहिययाए ॥६॥ हा पावेसो राया, किं न हु लहुबंधुणो वि लज्जेइ । जं तुह मुहेण एवं, मं उल्लवए विगयलज्जो ॥७॥ इय भणिय धाडिया सा, तयं कहइ निवइणो स चिंतेइ । लहुबंधुम्मि जियंते, एसा नो तीरए पितुं॥८॥ तो पच्छिन्नं अच्छिन्नपावअण्णाणछन्ननयणेणं । केणावि पओगेणं, तेण विणासाविओ भाया॥९॥ अह चिंतइ जसभद्दा, हणाविओ जेण सलहुभाया वि । मह सीलं सो हणिही, नूणं रक्खेमि तमियाणिं ॥१०॥ इस परिभाविय भावियजिणवयणा गहियनिययआहरणा । एगागिणी वि सिग्धं, साएयपुराउ निक्खंता ॥ ११ ॥ पडिवण्णजणगभावस्स थेरवणियस्स पउरपणियस्स । सत्थेण सह सुहेणं, सावत्थि नयरिमणुपत्ता ॥ १२॥ दुवारंतरभडकोडिअजियसिरिअजियसेणमरिस्स । मयहरिया मयरहिया, कित्तिमई नाम तत्थ त्थि ॥१३॥ तं नमिउं जसभद्दा, भद्दासइणी सुणेइ धम्मकहं । कहिउँ नियवुत्ततं, संबुद्धा गिलए दिक्खं ।। १४॥ विज्जतो वि हुँ गम्भो, जाणंतीए वि तीइ न हु सिहो। मयहरियाए पुरओ, सा मम ममदिक्ख न दाहि ति ॥१५॥
तत्र क्षुल्लककुमार दृष्टान्तः
३२
Jain Education International
For Private Personel Use Only
www.jainelibrary.org