________________
धर्मरत्नप्रकरणम्
२८
Jain Education International
इय चिंतिय पुरबाहिं, वडविडविणि जाव बंधए अप्पं । ता तग्गुणगणरंजियहियया पुरदेवया झति ॥ ६४ ॥ ठाउं निवजणणि, निवपुरओ तं कहेइ वृत्ततं । उव्वंधणपेरंतं, तो दुहिओ चिंतए राया ॥ ६५ ॥ उपकारिणि विश्वस्ते, सांधुजने यः समाचरति पापम् । तं जनमसत्यसन्धं, भगवति । वसुधे ! कथं वहसि १ ॥ ६६ ॥ इय परिभाविय रण्णा, पुरोहिपुत्तं घराविडं तुरियं । तत्थ गएणं दिट्ठो, सत्थाहसुओ तह कुणंतो ।। ६७ ।। छिंदि झति पासं, सो गयमारोविऊण हिद्वेण । महया विच्छड्डेणं, पवेसिओ नयरमज्झमि ॥ ६८ ॥ भणिओ य भो महायस !, तुज्झ कुलीणस्स जुत्तमेव इमं । तह पुच्छिरस्स वि ममं, जं परदोसो न ते कहिओ ॥ ६९ ॥ किंतु तुह जमवरद्धं, अण्णाणपमायओ इहम्मेहिं । तं खमियव्वं सव्वं, खमापहाणा खु सप्पुरिसा ||७० || इत्यंतरे भडेहिं, बंधिय तत्थाणिओ पुरोहिसुओ । रोसारुणनयणेणं, रण्णा वज्झो समाणो ॥ ७१ ॥ तो भइ चकदेवो, वच्छलहियएण पगइसरलेणं । मह मित्तेण इमेणं, किं नाम विरुद्धमायरियं १ ॥७२॥ पुरदेवयाइ कहियं, कहर निवो दुट्ठचिट्ठियं तस्स । मन्नुभरभरियचित्तो, तो चिंता सत्थवपुत्तो ॥ ७३ ॥ अमयरसाउ विसं पिव, ससहरबिंबाउ अग्गिबुट्टी व्व । एरिसमित्ताउ इमं, किमसममसमंजसं जायं ९ ॥ ७४ ॥ एवं सो परिभाविय, गाढं निवडित निवइचलणेसु । मोयावइ नियमित्तं, तो हिडो भइ नरनाहो ॥ ७५ ॥ उपकारिणि वीतमत्सरे वा, सदयत्वं यदि तत्र कोऽतिरेकः १ । अहिते सहसापराधलब्धे, सघृणं यस्य मनः सतां स धुर्यः । ७६। अह सत्थवाहपुत्तो, सयवत्तसुपत्तनिम्मलचरित्तो । भडचडगरपरियरिओ, नियगेहे पेसिओ रण्णा ||७७|| १० विश्रब्धे क ख । २० आर्यजने क-ख ।
For Private & Personal Use Only
अश
गुण ७
तत्र चक्रदेव दृष्टान्तः २८
jainelibrary.org