________________
Jain Educatio
तो तलवरी गितो, पविसिय जा निउणयं निहालेई । ता कंचणवासणयं, चंदणनामंकियं लद्धं ॥ ५२ ॥
तो भइ सदुकूखमिमो, कुओ तए चक्कदेव ! पत्तमिणं १ । किह मित्तत्थवणियं पायडेमि निययं ति सो भइ ॥ ५३ ॥ तलवरः- कह चंदणनामंकं ?, चक्रदेवः - नामविवज्जासओ कहवि जायं । तलवरः - जइ एवं ता कित्तियमित्तं इह वासणे कणगं ? ॥ चक्रदेवः - चिरगोवियम्मि न तहा, सुमरेमि अहं सयं चिय निएह । तलवरः - भंडारिय किं संखं, धणमिह सो आह अजुयमियं ५५ तो छोडाविय नउलं, नियंति सव्वं तहेव तं मिलियं । भणइ पुणो रक्खिपहू, भो भद्द ! फुडक्खरं कहसु ॥ ५६ ॥ अइ वीसत्थं सह पंसुकीलियं कीलियंव चित्तम्मि । मित्तं दूसेमि कहं, ति चकदेवो पुणाह नियं ॥ ५७ ॥ तलवर:- कित्तियमित्तं परसंतियं धणं तुह गिहम्मि चिट्ठेइ ? । चक्रदेवः - निययं पि अत्थि बहुयं, पज्जत्तं मम परधणेणं ॥ ५८ ॥ तो तलवरेण सव्वं, गिहं नियंतेण तं धणं पत्तं । कुविएण चक्कदेवो, हढेण नीओ निवसमीवे ॥ ५९ ॥ रणा भणियं न पर, अप्पाडिहयचकसत्थवाहसुए । न हु संभवइ इमं तो, कहेसु को इत्थ परमत्थो १ ॥ ६०॥ परदोसकहणविहो, न किंचि जा जंपए इमो ताहे । बहुयं विडंबिऊणं, निव्त्रिसओ कारिओ रण्णा ॥ ६१ ॥ अह सो विसायविहुरो, गुरुपरिभवदवझलक्कियसरीरो । चिंतह किं मम संपइ, पणट्टमाणस्स जीएण १ ॥ ६२ ॥
यतः
वरं प्राणपरित्यागो, मा मानपरिखण्डना । प्राणत्यागे क्षणं दुःखं, मानभङ्गे दिने दिने ॥६३॥ १ ० गौविय ति ● कख । ग्रन्थानम् ८००
For Private & Personal Use Only
Jainelibrary.org