________________
धर्मरत्नप्रकरणम् २७
अशठत्वइत्तो य चंदणेणं, अमुगं अमुगं च मह गयं दध्वं । कहियं निवस्स तेणं, नयरे घोसावियं ऐवं ॥ ३९ ॥
गुण ७ चंदणगिह पमुहूं, जेणं केण वि कहेउ सो मज्झ । इण्डिं न तस्स दंडो, पच्छा सारीरिओ दंडो॥४०॥ अह दिणपणगम्मि गए, पुरोहिपुत्तो निवं भणइ देव! । जइवि न जुज्जइ नियमित्तदोसफुडपयडणं काउं॥४१॥
परमइविरुद्धमेयं ति धारिउं पारिमो न हिययंम्मि । चंदणधणं अवस्स, अत्थि गिहे चक्कदेवस्स ॥ ४२ ॥ राजा-नणु सो गरिद्वपुरिसो, रायविरुद्धं इम कह करिज्जा ? । यज्ञदेवः-गरुया वि लोहमोहियमइणो चिट्ठति बाल ब्व ॥४३॥ राजा-सो संतोससुहारसपाणप्पवणो सुणिज्जए सययं । यज्ञदेवः-अवि तरुणो दविणमिणं, पाविय पाएहिं पसरंति ॥४४॥ राजा-नणु सो महाकुलीणो, यज्ञदेवः-को दोसो इह कुलस्स विमलस्स ? । अइबहलपरिमलेसु वि, कुसुमेसु न हुंति किं किमओ राजा-जइ एवं ता किजउ, समंतओ गेहसोहणं तस्स । यज्ञदेवः-एवं किं देवस्स वि, पुरओ जंपिज्जए अलियं ॥ ४६ ॥
तो निवइणा तलारो, चंदणभंडारिएण सह भणिओ । भो! चकदेवगेहे, नहूँ दव्वं गवेसेहि ॥४७॥ सो चिंतइ नवरवइणा, अहह ! असंभावणिज्जमाइ8 । किं कइया पाविज्जइ, रविबिंबे तिमिरपब्भारो ॥४८॥
अहवा पहुणो आणं, करेमि पत्तो तओ निहे तस्स । पभणइ चंदणदव्यं, नढे जाणेसि भो भद्द! ॥४९॥ चक्रदेवः-न हुन हुमणेमि किंचिवि, तलवरः-तो भो ! तुमए न कुप्पियव्वं मे । ज रापसासणेणं, तुहगेहं किंपि जोइस्सं ५०12
तत्र चक्रदे चक्रदेवः-कोवस्स को णु समओ १ सया पयापालणत्यमेव जओ । नयकुलहरस्स देवस्स एस सयलो वि संरंभो ॥५१॥ दृष्टान्तः १ एयं क-ख । २ गम्मि° ग। ३ किमिओ. ग। ४ गिह क-ख
For Private Personal use only
२७
an international
www.jainelibrary.org