SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ धर्मरत्न प्रकरणम् २५ अशठत्वगुण ७ यदुक्तम्"मायाशील: पुरुषो, यद्यपि न करोति किञ्चिदपराधम् । सर्प इवाविश्वास्यो, भवति तथाप्यात्मदोषहतः॥१॥" (प्रशम० गा० २८) तथा 'प्रशंसनीय श्लाघनीयश्च स्यादशठ इति प्रक्रमः। यदवाचि“यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः। धन्यास्ते त्रितये येषां, विसंवादो न विद्यते ॥ १॥" तथा 'उद्यच्छति' प्रैयतते धर्मानुष्ठान इति शेषः। 'भावसारं सद्भावसुन्दरं स्वचित्तरञ्जनागुगतं, न पुनः पररञ्जनायेति। दुःप्रापं च स्वचित्तरञ्जनम् । तथा चोक्तम्"भूयांसो भूरिलोकस्य, चमत्कारकरा नराः । रञ्जयन्ति स्वचितं ये, भृतले तेत्रं पञ्चषाः॥१॥" तथा"कृत्रिमैडम्बरैश्वित्रैः, शक्यस्तोषयितुं परः । आत्मा तु वास्तवैरेव, हेन्त ! कः परितुष्यति ॥२॥" इति । 'उचितो' योग्यो 'धर्मस्य' पूर्वव्यावर्णितस्वरूपस्य । 'तेन' कारणेन 'एषः' अशठः । सार्थवाहपुत्रचक्रदेववत् । १ लभ्यते । २ प्रवर्तते क। ३ ते तु.. क । ४ °हतकः ग । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy