________________
इय निसुणंतो जाओ, जलभरियषणु ब्व कसिणवयणो सो । विमलेण तओ मोणं, विहियमजोगु त्ति काऊणं ॥५९॥ जिणघम्मे विगयेरुई, विवण्णविरई फुरंतपावमई । अइघणमणत्थदंडं, कुव्वंतो वंतसम्मत्तो ॥६॥ केण वि नरेण पुर्व, विराहिएणं कया वि सहदेवो । लहिउं छलं छुरीए, हणिओ पत्तो पदमपुढविं ॥ ६१ ॥ तयणु गुरुगहिरभवजलनिहिम्मि अइसहिय दुसहदुहनिवहं । कहकहवि लहिय नरजम्म कम्म हणिउं गमीस सिवं ॥२॥ अच्चतपावभीरू, विमलो पुण पालिऊण गिहिधम्मं । जाओ अमरो पवरो, महाविदेहम्मि सिज्झिहिइ ॥६३ ॥ इत्यवेत्य विमलस्य चेष्टितं, वेष्टितं न खलु कर्मकोटिभिः । हे जना! भवत पापभीरवो, धीरबोधिचरणव्यवस्थिताः॥६४॥
इति विमलहष्टान्तः समाप्तः ॥छ।
__ऊक्तो भीरुरिति षष्ठो गुणः ॥६॥ साम्प्रतमशठ इति सप्तमं गुणं स्पष्टयन्नाह
असढो परं न वंचइ, वीससणिज्जो पसंसणिज्जो य ।
उज्जमई भावसारं, उचिओ धम्मस्स तेणेसो ॥१४॥ शठः-मायावी, तद्विपरीतः 'अशठः' 'परम्' अन्यं, 'न वश्चति' नातिसन्धत्ते, अत एव 'विश्वसनीयः' प्रत्ययस्थानं भवति । इतरः पुनरवचनपि न विश्वासकारणम् ।
१३
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org