________________
धर्मरत्नप्रकरणम् १९
अक्रूरत्वगुण ५
तह देरग्गनिमित्तं, तासि सुइसीलरजियमणाए । सासणदेवीइ तया, इमा विरूवाउ विहियाओ ॥ ६८॥ इय सुणिय फुरियगुरुचरणधम्मबुद्धी स धम्मबुद्धिनिवो । काऊण रज्जसुत्थं, सुत्थमणो गिण्हए दिक्खं ॥ ६९ ॥ विणयंधरो वि धम्मे, बहुमाणं बहुजणाण वडंतो । चउहि वि भज्जाहि समं, महाविभूईई पव्वइओ ।। ७०॥ पउरा वि ससत्तीए, धर्म गहिउं वयंति सट्ठाणं । सूरी वि सपरिवारो, सुहेण अन्नत्य विहरेइ ॥७॥ तो धम्मबुद्धिविणयंवरमुणिणो चरिय चरणमकलंकं । निहणियअसेसकम्मा, जाया संकलियसिवसम्मा ॥ ७२ ॥ श्रुत्वेति वृत्तं विनयन्धरस्य, प्रभूतसत्त्वाहितबोधिबीजम् । भो भव्यलोका! विलसद्विवेका!, लोकप्रियत्वं गुणमाश्रयध्वम्७३
इति विनयन्धरकथा समाप्ता॥ इत्युक्तो लोकप्रिय इति चतुर्थो गुणः॥४॥ साम्प्रतमकर इति पञ्चमं गुणं व्याचिख्यासुराह
कूरो किलिट्ठभावो, सम्मं धम्मं न साहिउं तरह।
इय सो न इत्थ जोगो, जोगो पुण होइ अक्कूरो ॥ १२ ॥ 'क्रूर क्लिष्टभावो मत्सरादिषितपरिणामः 'सम्यम्' निष्कलङ्घ धर्म 'न' नैव 'साधयितुम् आराधयितुम् 'तरति शक्नोति । समरविजयकुमारवत् । 'इति' अस्माद्धेतोरसौ नैव 'अत्र' शुद्धधर्मे 'योग्य' उचितः । योग्यः 'पुनः' एवकारार्थः, ततो योग्योsक्रूर एव । कीर्तिचन्द्रनृपवदिति ।
कीर्तिचन्द्रसमरविजय कथा।
an Education Inter
For Private Personal Use Only
www.jainelibrary.org