SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Jain Education International इय परं फरुसगिराहि ताडिया धाडिया नरिंदेण । किवणेण मग्गणा इव, पउरा पत्ता सगेहेसु ॥ ३० ॥ fariघरभजाओ, ताओ निरवज्जकजसजाओ । आणाविय सुहडेहिं, राया पक्खिवइ ओरोहे ॥ ३१ ॥ ताण सुरूवं दहुं, चिंतइ निवई अहो ! अहं धन्नो । जं निसुया दिट्ठाओ, मम गेहमिमाउ पत्ताओ || ३२ || बहुचाडुवयणपुर्व्व, विस पत्थितओ निवो ताहिं । लज्जोणयवयणाहिं, महासईहिं इमं भाणओ ॥ ३३ ॥ पररमणीरमणीयं, रूवं पासंति अहह मूढमणा । न मणागं पि हु अप्पं, निवडतं भीमभवकूवे ॥ ३४ ॥ परजुवइजुव्वणभरं, जे जोअन्ते जणे जए जिइ । कुसुमसरो वि अणंगो, कह ते वच्चंति नरसीहा १ ३५ ॥ परकंतं कामंता, गयसुचरियजीविया महामलिणा । गुरुपावकारिणो इव, कह ते दंसंति निययमुहं १ || ३६ ॥ इह निर्वडियअप्पाणं, कुलं कलंकिय अकित्तिअकंता । अइदुस्सहनरयदुहग्गितावतविया भमंति भवे ।। ३७ ॥ इय सुणिय दोसजालं, नराहमाणं विणट्ठसीलाणं । मणसा वि सीलरयणं, मा महलसु सुकुलसंभूअ ! ॥ ३८ ॥ इय सुणिय सो विलक्खो, सयलदिणं तं निसं च कह कह वि । गमिउं गोसे पत्तो, तासिं पासे पुणो वि निवो ॥ ३९ ॥ तानि ताउ सव्वा जलणजालालिकविलकेसाओ । अइसयबीभच्छाओ, जरचीवरमलिणवेसाओ ॥ ४० ॥ परिगलियजुव्वणाओ, रागीण वि रागहरणपरणाओ । चिंतइ य निराणंदो, वेरग्गगओ नरवरिंदो ॥ ४१ ॥ किं एस दिट्टिबंधो, मइमोहो वा वि सुविणओ किं वा । किं वा दिव्वपओगो, अहवा पाबप्पभावो मे १ ॥ ४२ ॥ * ग्रन्थाग्रम् ५०० । १° तो विणगंधरभज्जा १ ग । २° विनडिय क ख । For Private & Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy