________________
धर्मरत्नप्रकरणम्
लोकप्रियत्वगुणः ४
१६
उक्तंच
" दानेन सत्त्वानि वशीभवन्ति, दानेन वैराण्यपि यान्ति नाशम् ।
परोऽपि बन्धुत्वमुपैति दानात, तस्माद्धि दानं सततं प्रदेयम् ॥१॥ विणएण नरो गधेण चंदणं सोमयाइ रयणियरो । महुररसेणं अमयं, जणप्पियत्तं लहइ भुवणे ॥२॥ सुविसुद्धसीलजुत्तो, पावइ कित्तिं जसं च इह लोए । सव्वजणवल्लहो चिय, सुहगइभागी य परलोए ॥३॥"
इति । एतस्य धर्मप्रतिपत्तौ फलमाह
एवंविधो लोकप्रियः जनानां असम्यग्दृशामपि 'जनयति' उत्पादयति 'धर्मे' यथावस्थितमुक्तिमार्गे 'बहुमानम्' आन्तरप्रीतिं धर्मप्रतिपत्तिहेतुं बोधिबीजं वा । विनयन्धरवत् । तथा चोक्तम्
"युक्तं जनप्रियत्वं, शुद्धं सद्धर्मसिद्धिफलदमलम् । धर्मप्रशंसनादे/जाधानादिभावेन ॥ १॥" इति । अत्थिह सुवण्णरुइरा, चंपा चंपयलय व्य पवरपुरी । फुरियनयधम्मबुद्धी, तत्थ निवो धम्मबुद्धि त्ति ॥१॥ अमरीओ वि जयंती, रूवेण पिया य तस्स विजयंती । सिट्ठी य इब्भनामो, पुण्णजसा णाम से भजा ॥२॥ णिच्च गुरुजणपणओ, नियतणुअइकंतकंतिजियकणओ । उल्लसिरबहुलविणओ, ताणं विणयंधरो तणओ ॥३॥ सो सव्वकलाकुसलो, कोमुइनाहु व्व सयलजणइट्ठो । निरुवमसुंदेरिमरंगसंगयं जुन्वर्ण पत्तो ॥ ४ ॥ सुहसंगहियकलाओ, लवणिमउवहसियतियसरमणीओ । सावयकुलजम्माओ, पडिवन्नगिहत्थधम्माओ ॥ ५ ॥
तत्र विनयन्धर कथा.
Jain Education International
For Private Personel Use Only
www.jainelibrary.org