SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ' इहलोकविरुद्धं ' परनिन्दादि, यदुक्तम् " सव्वस्त चैव निंदा, विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं, रीढा जणपूयणिज्जाणं ॥ १ ॥ बहुजणविरुद्धसंगो, देसादाचारलंघणं तेह य । उव्वणभोगो य तहा, दाणाइ वि पंयडमन्नेसिं ॥। २ ।।” साहुवसणम्मितोसो, सइ सामत्थम्मि अपडियारो य । ऐमाइयाई इत्थं, लोगविरुद्धाई नेयाणि ॥ ३ ॥ " इति । ( पञ्चा १२, गा ८-१० ) 'परलोकविरुद्धं' खरकर्मादि । तद्यथा बहुधा खरकर्मित्वं, सीरपतित्वं च शुल्कपालत्वम् । विरतिं विनाऽपि सुकृती, करोति नैवंप्रकारमयम् ॥ १ ॥।” 'उभयलोकविरुद्ध' द्यूतादि । तद्यथा “द्यूतं च मांसं च सुरा च वेश्या, पापर्द्धि चौर्य परदारसेवा । एतानि सप्त व्यसनानि लोके, पापाधिके पुंसि सदा भवन्ति ॥ | १ || इहैव निन्द्यते शिष्टैर्व्यसनासक्तमानसः । मृतस्तु दुर्गतिं याति गतत्राणो नराधमः ।। २ ।। " इति । अयमभिप्रायः–एतानि कर्माणि लोकवैमुख्यकारणानि परिहरन्नेव शिष्टजनप्रियो भवति, धर्मस्यापि स एवाधिकारीति । तथा दानं त्यागः विनयः - उचितप्रतिपत्तिः शीलं - सदाचारपरता, एमिराढ्यः - परिपूर्णो यः स लोकप्रियो भवति । १° चेव ° ग । २° पगडमण्णे तु ग । ३° एमाइयाणि एत्थं लोगविरुद्धाणि ग । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy