SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ धर्मरत्नप्रकरणम् १५ लोकप्रिय त्व गुणः४ गाढायरेण तणएण पभणिओ अह भणेइ सिट्ठी वि । तुह जणणीइ पुरा है, पणुल्लिओ वियडअवडम्मि ॥२८॥ न य तं तीए वि मए, कहियं जायं सुहावहं जाय ! । तुमए वि तओ ए, कहियव्वं नेव कस्सावि ॥ २९॥ हसिऊण ऊणमइणा, तेणं पुढे कयाइ किं अम्मो ! । सञ्चमिणं जं ताओ, तुमए कूवम्मि पक्खित्तो ? ॥३०॥ कह नायमिणं ? तीए, पुढे सो आह तायवयणाओ । तं सुणिय लजिया सा, हिययं फुडिउं धस ति मया ॥३१॥ ऐयं नाउँ विजओ, अप्पं अप्पासयं ति निंदतो । सोयभरभरियहियओ, करेइ दइयाइ मयकिच्चं ॥३२॥ संवेगरंगियमणो, कया वि सिरिविमलमरिपासम्मि । निरवज्ज पव्वज्जं, सज्जो पडिवजए विजओ ॥ ३३ ॥ सामण्णं बहुवरिसे, परिपालिय चइय पाडवं देहं । लहिउं च अमरगेहं, कमेण पाविहिइ सिद्धिं पि ॥ ३४ ॥ इति निशम्य सुसाम्यनिवन्धनं, विजयवृत्तमुदारमनुत्तरम् । प्रकृतिसौम्यगुणं गुणशालिनः, श्रयत भव्यजना ! जननच्छिदे ॥ ३५ ॥ इति विजयकथा । प्ररूपितः प्रकृतिसोम इति तृतीयो गुणः।। ३ ॥ अथ चतुर्थ लोकप्रियगुणमाहइहपरलोयविरुद्धं, न सेवए दाणविणयसीलड्ढो। लायप्पिओ जणाणं, जणेड धम्मम्मि बहमाणं ॥११॥ १°एवं°क-ख । Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy