________________
धर्मरत्नप्रकरणम् १५
लोकप्रिय त्व गुणः४
गाढायरेण तणएण पभणिओ अह भणेइ सिट्ठी वि । तुह जणणीइ पुरा है, पणुल्लिओ वियडअवडम्मि ॥२८॥ न य तं तीए वि मए, कहियं जायं सुहावहं जाय ! । तुमए वि तओ ए, कहियव्वं नेव कस्सावि ॥ २९॥ हसिऊण ऊणमइणा, तेणं पुढे कयाइ किं अम्मो ! । सञ्चमिणं जं ताओ, तुमए कूवम्मि पक्खित्तो ? ॥३०॥ कह नायमिणं ? तीए, पुढे सो आह तायवयणाओ । तं सुणिय लजिया सा, हिययं फुडिउं धस ति मया ॥३१॥ ऐयं नाउँ विजओ, अप्पं अप्पासयं ति निंदतो । सोयभरभरियहियओ, करेइ दइयाइ मयकिच्चं ॥३२॥ संवेगरंगियमणो, कया वि सिरिविमलमरिपासम्मि । निरवज्ज पव्वज्जं, सज्जो पडिवजए विजओ ॥ ३३ ॥ सामण्णं बहुवरिसे, परिपालिय चइय पाडवं देहं । लहिउं च अमरगेहं, कमेण पाविहिइ सिद्धिं पि ॥ ३४ ॥
इति निशम्य सुसाम्यनिवन्धनं, विजयवृत्तमुदारमनुत्तरम् । प्रकृतिसौम्यगुणं गुणशालिनः, श्रयत भव्यजना ! जननच्छिदे ॥ ३५ ॥
इति विजयकथा । प्ररूपितः प्रकृतिसोम इति तृतीयो गुणः।। ३ ॥
अथ चतुर्थ लोकप्रियगुणमाहइहपरलोयविरुद्धं, न सेवए दाणविणयसीलड्ढो।
लायप्पिओ जणाणं, जणेड धम्मम्मि बहमाणं ॥११॥ १°एवं°क-ख ।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org