SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आलोइयपडिक्कतो, वारत्तरिसी परं पयं पत्तो । भणियमिणं तु पसंगा, सुजायचरिएण इह पगयं ॥५६॥ एवं च धर्मोन्नतिहेतुरुच्चैः, जातः सुजातः शुचिरूपरूपः । तद्युक्तमुक्तं यदभीष्टरूपो, जीवो भवेद्धर्मसुरत्नयोग्यः ॥५७॥ इति सुजातकथा ॥ उक्तो रूपवानिति द्वितीयो गुणः॥२॥ अथ तृतीयं प्रकृतिसोमत्वगुणमाह पयई सोमसहावो न पावकम्मे पवत्तए पायं । होइ सुहसेवणिज्जो, पसमनिमित्तं परेसिं पि॥ १० ॥ 'प्रकृत्या' अकृत्रिमभावेन 'सौम्यस्वभावः' अभीषणाकृतिर्विश्वसनीयरूप इत्यर्थः 'न' नैव 'पापकर्मणि' आक्रोशवधादौ हिंसाचौर्यादौ वा 'प्रवर्त्तते' व्याप्रियते 'प्रायः बाहुल्येनानिर्वाहादिकारणमन्तरेण । अत एव भवति' 'सुखसेवनीयः' अक्लेशाराध्यः। 'प्रशमनिमित्तम्' | उपशमकारणं च, अपिशब्दस्येह समुच्चायकस्य योगात् 'परेषाम्' अन्येषामनीदृशानां भवेद् । विजयश्रेष्टिवत् । तत्कथा चैवम्इह विजयवद्धणपुरे, अत्थि विसालु ति विस्सुओ सिट्टी । कयकोहजोहविजओ, विजओ नामेण से पुत्तो॥१॥ सो उज्झायमुहाओ, कयाइ आयण्णई इमं वयणं । " अप्पहिएण नरेणं, खमापहाणेण होयव्वं "२॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy