________________
गहिउं स्वगकुसुमे, पूएइ जिणं पराइ भत्तीए । तप्पुणवसा अजइ, स बोहिवीयं नराउजुयं ।। ९१ ।। मरिउं स एस सोमो, जाओ मणिरहनरिंद ! तुह पुत्तो । पडिपुण्णपुण्णसारो, मारो इव विक्कमकुमारो ॥ ९२॥ मीमो उण खुद्दमई, जिणाइनिंदणपरायणो मरिउं । जाओ एसो कुट्ठी, पुरओ भमिही भवमणंतं ॥ ९३ ।। अह जायजाइसरणो, कुमरो हरिमुल्लसंतरोमंचो । नमिउं गुरुपयकमलं, गिण्हह गिहिधम्ममइरम्मं ॥ ९४ ॥ मणिरहनिवो वि विक्कमकुमरे संकमियरजपब्भारो । गहियवओ उप्पाडियकेवलनाणो गओ सिद्धिं ।। ९५ ।। जिणमंदिरजिणपडिमाजिणरहजत्ताकरावणुज्जुत्तो । मुणिजणसेवणसत्तो, दढसम्मत्तो विमलचित्तो ।। ९६ ।। संपुण्णकलो पडिपुण्णमंडलो हणियदुरियतमपसरो । विक्कमराया राउ ब्व कुवलयं कुणइ सुहकलियं ॥९७॥ अन्नम्मि दिणे निवई, नियपुत्तनिहित्तगरुयरजधुरो । अकलंकसरिपासे, पव्वजं संपवजेइ ॥ ९८॥ अक्खुद्दो गंभीरो, सुहुममई सुयमहिजिउं बहुयं । विहिणा मरि पत्तो, दिवम्मि लहिही कमेण सिवं ॥ ९९॥
श्रुत्वेति गम्मीरगुणस्य वैभवं, महान्तमुत्तानमतेश्च वै भवम् । श्रेद्धाधना श्राद्धजनाः! समाहिताः, अक्षुद्रता धत्त सदा समाहिताः ॥१०॥
इति श्रीसोममीमकथा ॥
१ श्रद्धालवः ? श्राद्ध प्रत्यन्तरे ।।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org