________________
तो खलभलिओ जोई, भणइ परत्थीपसंगवारणओ । निवडतो हं नरए, साहु तए रक्खिओ कुमर ! ॥ ३८ ॥ उवयारओ त्ति दाउं, स्वपरावत्तिकारिणि विजं । पभणइ जोगी मन्ने, गुरुविक्कमसाहसगुणेहिं ॥ ३९ ॥ तुह पइ इमीड दिट्ठीवलणेणं तं सि विक्कमकुमारो । इयरो वि साहइ अहो !, तुहिंगियागारकुसलत्तं ॥४०॥ तो जोगिपत्थिओ तं, बालं परिणित्तु तं विसजेउं । तीए जुओ कुमारो, निवभवणुजाणमणुपत्तो ॥४१॥ ता किं जायं तस्सऽग्गओ ति पुट्ठम्मि कमलसेणाए । ओलग्गाए वेल त्ति, जंपिउं निग्गओ खुञ्जो ॥ ४२॥ अह तइयवासरम्मी, आगंतुं कहइ तत्थ पुण एवं । कुमरो जावुजाणे, कीलइ सह कमलसेणाए ॥४३॥ परकजसज्ज! सुपुरिस!, मह कजं कुणसु ताव तं कोई । अह कुमरो विय पभणइ, करेमि जीवियफलं एअं॥४४॥ तयणु विमाणारूढो, कुमरो वेयढि कणयपुरपहुणो । विजयनिवस्स समीवे, नीओ सो तेण इय भणिओ ॥ ४५ ॥ कुमर! मह अस्थि सत्तू, भद्दिलपुरसामि धूमकेउनियो । तं अक्कमिउं आराहियाइ कुलदेवयाइ मए ॥ ४६॥ तविजयखमो तं कुमर ! पभणिओ गिण्ह ता इमा विजा । आगासगामिणीमाइयाउ तह चेव सो कुणइ ॥४७॥ अह साहियबहुविजं, हयगयघडसुहडकोडिसंघडियं । कुमरं इंतं निसुणिय, संखुद्धो धूमकेउनिवो ॥४८॥ अतुच्छलच्छिविच्छड्डमंडियं छोडउं गओ रजं । तं गहिय महियसत्तु, पत्तो कुमरो वि सट्ठाणं ॥४९॥ हरिसुक्करिसपरेणं, रण्णा वि सुलोयणं निययधूयं । परिणाविओ कुमारो, चिइ तत्थेव कइ वि दिणे ॥५०॥
१ परित्थी क । २ .परावित्तिक । पराउत्तिख । ३ चलणेणं. क । लवणेण ख । ४ जुत्तो कुमरो° क । ५ °आगओ° क । ६ सज्ज ! मह कज्जमज कुणसु त्ति ताव । प्रत्यन्तरे ॥७°छडियं गरुयरजं° क ।
en Education Interior
For Private
Personal Use Only
www.jainelibrary.org