SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ धर्मरत्न प्रकरणम् अक्षुद्रत्वगुणः१ एवमेतत्समादानं, ग्लानभावाभिसन्धिना । साधूनां तत्त्वतो यत्तद्, दुष्टं ज्ञेयं महात्मभिः (हारि० अष्ट० २१, श्लो. १-४)॥ ४ ॥” इति ॥ एतद्विपरीतः पुनः स्वपरोपकारकरणे शक्तः-समर्थो भवतीति शेषः । 'अक्षुद्रः सूक्ष्मदर्शी सुपर्यालोचितकारी । 'तेन' कारणेन 'इह' धर्मग्रहणे 'योग्यः' अधिकारी स्यात् , सोमवत् । भीमसोमकथा चैवम् नरगणकलियं सुजई, छंद पिव कणयकूडपुरमत्थि । तत्थाऽऽसि वासवो वासवु व्व विबुहप्पिओ राया ॥१॥ कमला य कमलसेणा, सुलोयणा नाम तिणि तरुणीओ । भूमीवइदुहियाओ, दुस्सहपियविरहदुहियाओ ॥२॥ अण्णायसरूवाओ, अन्नुन्नं पि हु तहिं रुयंतीओ। समदुहदुहिय त्ति ठिया, एगत्थ गमंति दिवसाई ॥३॥ तत्थेगो सुगुणेहिं, अवामणो वामणो उ रूवेणं । सम्म निर्ययकलाहिं, रंजइ निवपभिइसयलपुरं ॥४॥ कइया वि निवेणुत्तो, सो जह इह विरहदुहियतरुणीओ। जइ रंजिहिही नूणं, तो तुह नजइ कलुक्करिसो ॥५॥ थोवमिणं ति स भणिरो, रणोऽणुणाइ बहुवयंसजुओ। पत्तो ताणं भवणे, कहेइ विविहे कहालावे ।। ६॥ एगेण वयंसेणं, वुत्तं किमिमाहि मित्त ! वत्ताहिं । किं पि सुइसुहयचरियं, कहसु तओ कहइ इयरो वि ।।७।। महिमहिलाभालत्थलतिलयं व पुरं इहत्थि तिलयपुरं । तत्थ य पूरियमग्गणमणोरहो मणिरहो राया ॥८॥ सुइसुरहिसीलजियविमलमालई मालइ त्ति से दइया । पुत्तो य भुवणअक्कमणविक्कमो विक्कमो नाम ॥९॥ नियमंदिरसन्निहिए, गिहम्मि कम्मि वि कया वि संझाए । सो सुणइ सवणसुहयं, केण वि एवं पढिजतं ॥१०॥ १° सन्धिमत् °मु।२° सुलोचना क।३ °मुअणेति अ°का ४० नियइ °ख ।५ ० रंजिहि सि° ख।६ रण्णाएसेण ° क। तत्र सोमभीम कथा Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy