________________
धर्मरत्न
प्रकरणम्
अक्षुद्रत्वगुणः१
एवमेतत्समादानं, ग्लानभावाभिसन्धिना । साधूनां तत्त्वतो यत्तद्, दुष्टं ज्ञेयं महात्मभिः
(हारि० अष्ट० २१, श्लो. १-४)॥ ४ ॥” इति ॥ एतद्विपरीतः पुनः स्वपरोपकारकरणे शक्तः-समर्थो भवतीति शेषः । 'अक्षुद्रः सूक्ष्मदर्शी सुपर्यालोचितकारी । 'तेन' कारणेन 'इह' धर्मग्रहणे 'योग्यः' अधिकारी स्यात् , सोमवत् । भीमसोमकथा चैवम्
नरगणकलियं सुजई, छंद पिव कणयकूडपुरमत्थि । तत्थाऽऽसि वासवो वासवु व्व विबुहप्पिओ राया ॥१॥ कमला य कमलसेणा, सुलोयणा नाम तिणि तरुणीओ । भूमीवइदुहियाओ, दुस्सहपियविरहदुहियाओ ॥२॥ अण्णायसरूवाओ, अन्नुन्नं पि हु तहिं रुयंतीओ। समदुहदुहिय त्ति ठिया, एगत्थ गमंति दिवसाई ॥३॥ तत्थेगो सुगुणेहिं, अवामणो वामणो उ रूवेणं । सम्म निर्ययकलाहिं, रंजइ निवपभिइसयलपुरं ॥४॥ कइया वि निवेणुत्तो, सो जह इह विरहदुहियतरुणीओ। जइ रंजिहिही नूणं, तो तुह नजइ कलुक्करिसो ॥५॥ थोवमिणं ति स भणिरो, रणोऽणुणाइ बहुवयंसजुओ। पत्तो ताणं भवणे, कहेइ विविहे कहालावे ।। ६॥ एगेण वयंसेणं, वुत्तं किमिमाहि मित्त ! वत्ताहिं । किं पि सुइसुहयचरियं, कहसु तओ कहइ इयरो वि ।।७।। महिमहिलाभालत्थलतिलयं व पुरं इहत्थि तिलयपुरं । तत्थ य पूरियमग्गणमणोरहो मणिरहो राया ॥८॥ सुइसुरहिसीलजियविमलमालई मालइ त्ति से दइया । पुत्तो य भुवणअक्कमणविक्कमो विक्कमो नाम ॥९॥
नियमंदिरसन्निहिए, गिहम्मि कम्मि वि कया वि संझाए । सो सुणइ सवणसुहयं, केण वि एवं पढिजतं ॥१०॥ १° सन्धिमत् °मु।२° सुलोचना क।३ °मुअणेति अ°का ४० नियइ °ख ।५ ० रंजिहि सि° ख।६ रण्णाएसेण ° क।
तत्र सोमभीम कथा
Jain Education International
For Private Personel Use Only
www.jainelibrary.org