SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कतिगुणसम्पन्नः पुनस्तत्प्राप्तियाग्यः । इति प्रश्नमाशङ्क्याह Jain Education International इगवीस गुणसमेओ, जुग्गो एयस्स जिणमए भणिओ । तदुवज्जणम्मि पढमं ता जइयव्वं जओ भणियं ॥ ४ ॥ एभिः एकविंशतिगुणैः वक्ष्यमाणैः समेतः - युक्तः पाठान्तरेण समृद्धः - सम्पूर्णः समिद्धो वा - देदीप्यमानः 'योग्यः' उचितः 'एतस्य' प्रस्तुतधर्मरत्नस्य 'जिनमते' अर्हच्छासने 'भणितः प्रतिपादितः तदभिज्ञैरिति शेषः। ततः किम् ? इत्याह - " तदुवज्जणम्मि" ति तेषां गुणानां उपार्जने - विढपने 'प्रथमम्' आदौ "ता" तस्माद्धेतोः यतितव्यम् । इहायमाशयः - यथा प्रासादार्थिनः शल्योद्वारपीठबन्धादावाद्रियन्ते, तदविनाभावित्वाद्विशिष्टप्रासादस्य, तथा धर्मार्थिभिरेते गुणाः सम्यगुपार्जनीयाः, तदधीनत्वाद् विशिष्टधर्मसमृद्धेरिति । 'यतः' यस्माद् 'भणितम्' गदितम् पूर्वसूरिभिरिति गम्यत इति ||४|| भणितमेवाह धम्मरयणस्स जुग्गो, अवखुद्दो रुववं पगइसोमो । लोगपिओ अकूरो, भरू असढो सुदविखण्णो ॥ ५ ॥ १० समिद्धो पाठान्तरे । २० वाचनान्तरेण 新 For Private & Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy