SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ धर्मरत्नप्रकरणम् पशुपालदृष्टान्तः किच क्षणमपि योऽहं, रब्बात विना नहि स्थातुम् । सत्तो सो हं कहमिह, उववासतिगेण न मरामि ॥३२॥ तत् मम मारणहेतोर्वणिजा रे ! वर्णितोऽसि तद् गच्छ । जत्थ न दीससि इय भणिय लंखिओ तेण सो सुमणी ॥३३॥ जयदेवो मुदितमनाः, सम्पूर्णमनोरथः प्रणतिपूर्वम् । चिंतामणि गहित्ता, नियनयराभिमुहमह चलिओ ॥३४॥ मणिमाहात्म्यादुल्लसितवैभवः पथि महापुरे नगरे । रयणवइनामधूयं, परिणीय सुबुद्धिसिहिस्स ॥३५।। बहुपरिकरपरिकरितो, जननिवर्गीयमानसुगुणगणः । हत्थिणपुरम्मि पत्तो, पणओ पियराण चलणेसु ॥३६॥ अभिनन्दितः स ताभ्यां, स्वजनैः सम्मानितः सबहुमानैः । थुणिओ सेसजणेणं, भोगाणं भायणं जाओ ॥३७।। ज्ञातस्यास्योपनयोऽयमुच्चकैरमरनरकतिर्यक्षु । इयरमणीण खणीसु व, परिब्भमंतेण कह कह वि ॥३८॥ जीवेन लभ्यत इयं, मनुजगतिः सन्मणीवतीतुल्या । तत्थ वि दुलहो चिंतामणि ब्व जिणदेसिओ धम्मो ॥३९॥ पशुपालोऽत्र यथा खलु, मणिं न लेभेऽनुपात्तसुकृतधनः । जह पुण्णवित्तजुत्तो, वणिपुत्तो पुण तयं पत्तो ॥४०॥ तद्वद् गतगुणविभवो, जीवो लभते न धर्मरत्नमिदम् । अविकलनिम्मलगुणगणविहवभरो पावइ तयं तु ॥४१॥ दृष्टान्तमेनं विनिशम्य सम्यक् , सद्धर्मरत्नग्रहणे यदीच्छा।अमुद्रदारिद्रयविनाशदक्षं, तत् सद्गुणद्रव्यमुपार्जयध्वम् ॥४२॥ इति पशुपालकथा । इति गाथार्थः ॥३॥ इति पर Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy