SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ तत एतस्यापि च वरमयमुपकर्ताऽस्तु मास्म भूदफलः । इय करुणारसियमई, सिद्विसुओ भणइ आभीरं ॥११॥ यदि भद्र! ममन दत्से, चिन्तामणिमेनमात्मनाऽपि ततः। आराहसु जेण तुहं, पि चिंतियं देइ खलु एसो ॥२०॥ इतरः प्रोचे यदि सत्यमेष चिन्तामणिर्मयाऽचिन्ति । ता बोरकयरकच्चरपमुहं मह देउ लहु बहुयं ॥२१॥ अथ हसितविकसितमुखः, श्रेष्ठिसुतः स्माऽऽह चिन्त्यते नैवम् । किन्तुववासतिगंतिमरयणिमुहे लित्तमहिवीटे ॥२२॥ शुचिपट्टनिहितसिचये, स्नपितविलितं मणिं निधायोच्चैः। कप्पूरकुसुममाईहि पूइ नमिय विहिपुवं ॥ २३ ।। तदनु विचिन्त्यत इष्टं, पुरोऽस्य सर्वमपि लभ्यते प्रातः । इय सोउं सो चालो, वि छालिआगाममभिचलिओ ॥२४॥ न स्थास्यति हस्ततलेऽस्य मणिरयं नूनमूनपुण्यस्य । इय चिंतिय सिद्विसुओ, वि तस्स पुहिं न छड्डेइ ॥२५॥ गच्छन् पथि पशुपालः, प्राह मणे ! छागिका इमा अधुना । विकिणिय किणिय घणसारमाइ काहामि तुह पूयं ॥२६॥ मचिन्तितार्थपूर्त्या, सान्वयसञ्चो भवेस्त्वमपि भुवने । एव मणिमुल्लवंतेण तेण भणियं पुणो एयं ॥ २७ ॥ दूरे ग्रामस्तावद्, मणे! कथां कथय काञ्चन ममाग्रे । अह न मुणसि तो हं तुह, कहेमि निसुणेसु एगग्गो ॥ २८ ॥ देवगृहमेकहस्तं, चतुर्भुजो वसति तत्र देवस्तु । इय पुणरुत्तं वुत्तो, वि जंपए जाव नेव मणी ॥२९॥ तावदुवाच स रुष्टो, यदि हुकृतिमात्रमपि न मे दत्से । ता चिंतियत्थसंपायणम्मि तुह केरिसी आसा?॥३०॥ तचिन्तामणिरिति ते, नाम मृषा सत्यमेव यदि वेदम् । ज तुह संपत्तीए, वि न मह फिट्टा मणे ! चिंता ॥३१॥ en Education Inter For Private Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy