________________
Jain Education
तणं तेथेरा भगवन्तो तेसिं समणोवासयाणं तीसे य महइमहालियाए परिसाए चाउज्जामं धम्मं परिकहन्ति ।
तणं ते समणोवासया थेराणं अंतिए धम्मं सुच्चा निसम्म हट्टतुट्ठा वंदंति नमसंति, २ एवं क्यासि - संजमे णं भंते ! किंफले ? तवे णं भंते! किंफले १ ।
तणं तेथेरा भगवंतो ते समणोवासए एवं व्यासि संजमे णं अज्जो ! अणण्यफले, तवे वोदागफले । तएणं ते समणोवासया ते थेरे भगवंते एवं वयासि - जइ णं भंते ! संजमे अणण्यफले तवे वोदाणफले किंपत्तियं णं भंते ! देवा देवलोएस उववज्जन्ति १ ।
तत्थ णं कालिय पुत्ते नामं थेरे ते समणोवासए एवं क्यासि - पुन्वतवेणं अज्जो ! देवा देवलोएसु उववज्र्ज्जति । तत्थ णं मेहिले नाम थेरे ते समणोवासए एवं क्यासि - पुव्वसंजमेणं अज्जो ! देवा देवलोएसु उववज्जन्ति ।
तत्थ णं आणंदरक्खिए नामं थेरे ते समणोवासए एवं वयासि — कम्मियाए अज्जो ! देवा देवलोएसु उववज्जन्ति । तत्थ णं कासव नामं थेरे ते समणोवासए एवं क्यासि —संगियाए अज्जो ! देवा देवलोएस उववज्जन्ति, पुव्वतवेणं पुव्त्रसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जंति, सच्चे णं एस अड्डे नो चेव णं आयभावत्तयाए ।
तणं ते समणोवासया थेरेहिं भगवंतेहिं इमाई एयारूबाई वागरणाई बागरिया समाणा हट्टतुट्ठा थेरे भगवंते बंदंति नमसंति, वंदित्ता नर्मसित्ता पसिणाई पुच्छन्ति, पुच्छित्ता अट्ठाई उवाइत्ता उट्ठाए उहिंति । उट्टित्ता थेरे भगवंते तिक्खुत्तो वंदति नमसंति, वंदि - त्ता नमसित्ता पुण्फवईचेइयाओ पडिनिक्खमंति, जामेव दिसं पाउन्भूया तामेव दिसं पडिगया ।
For Private & Personal Use Only
X jainelibrary.org