________________
श्रीधर्मरत्न प्रकरणम्
॥१३॥
ण्हित्ता संजमेणं तवसा अप्पाणं भावमाणा विहरति ।
व्रतज्ञानातएणं ते समणोवासगा इमीसे कहाए लद्धट्ठा समाणा हट्ठतुट्ठा अन्नमन्नस्स सद्दावंति, २ एवं वयासि-एवं खलु देवाणुप्पिया! |
ख्योगुणः थेरा भगवंतो जाइसंपन्ना जाव विहरंति, (I. ४०००) तं महाफलं खलु देवाणुप्पिया तहारूवाणं थेराणं भगवंताणं नामगोयस्स वि सवणयाए, किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए ?, तं गच्छामोणं देवाणुप्पिया! थेरे भगवंते वंदामो नमंसामो जाव पज्जुवासामो, एयं णे इहभवे वा परभवे वा अणुगामियचाए भविस्सइ त्ति कटु अन्नमन्नस्स अंतिए एयमदं पडिसुणंति, २ जेणेव सयाई सयाई गेहाई तेणेव उवागच्छन्ति, २ न्हाया कयबलिकम्मा कयकोउय मंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिया अप्पमहग्घाभरणालंकियसरीरा सएहिं सएहिं गेहेहिंतो पडिनिक्खमंति, २ एगयओ य मिलायति, २ पायविहारचारेणं तुंगियाए मयरीए मझमज्झेणं निग्गच्छंति। जेणेव पुप्फवइए चेइए तेणेव उवागच्छन्ति, २ थेरे भगवंते पंचविहेणं अभि
तत्र तुङि गमेणं अभिगच्छन्ति, तं जहा-सचित्ताणं दव्वाणं विउसरणयाए, अचित्ताणं दव्वाणं अविउसरणयाए, एगल्लसाडिएणं उत्तरासंगकर
नगरी णेणं, चक्खुफासे अंजलिपग्गहेणं, मणसो एगत्तीभावकरणेणं, जेणेव थेरा भगवन्तो तेणेव उवागच्छन्ति।
श्रावक तिक्खुत्तो आयाहिणपयाहिणं करेंति वंदति नमसंति। तिविहाए पज्जुवासणयाए पज्जुवासंति, तं जहा-काइयाए, वाइयाए, मा-10 दृष्टान्तः णसियाए । काइयाए ताव संकुइयग्गहत्थपाया सुस्वसमाणा नमसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति । वाइयाए जं जं
॥१३॥ थेरा भगवंतो वागरन्ति तं तं "एवमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! से जहेयं तुब्भे वयह" अप्पडिकूलमाणा पज्जुवासंति । माणसियाए महया संवेगं जणयन्ता तिव्वाणुरागरत्ता पज्जुवासंति ।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org