SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्न - प्रकरणम् ॥१२८॥ उपभोगाङ्गानि तडागादिषु न नेतव्यानि, अन्यथा हि पिङ्गादयस्तानि भुञ्जते, ततश्वात्मनो निरर्थककर्मबन्धादिदोषः । अयमपि विषयात्मकत्वात् प्रमादाचरितस्यातिचारः । अपध्यानवते त्वनाभोगादिना प्रवृत्तिरतिचारः । आकुटया प्रवृत्तौ भङ्ग एव । एवं कन्दर्पादिष्वपि यथासम्भवमाकुट्या प्रवृत्तिर्भङ्गरूपैव वाच्येति । उक्तमनर्थदण्डविरमणव्रतम् । एतानि त्रीण्यपि दिखतादीनि गुणव्रतान्युच्यन्ते, अणुव्रतानां गुणाय - उपकाराय व्रतानि गुणव्रतानीति कृत्वा । भवति ह्यणुव्रतानां गुणवतेभ्य उपकारः, विवक्षितक्षेत्रादिभ्योऽन्यत्र हिंसादिनिषेधादिति । तदेवमभिहिता गुणव्रतलक्षणास्त्रय उत्तरगुणाः । अथोत्तरगुणचतुष्टयरूपाणि शिक्षाव्रतान्युच्यन्ते तत्र शिक्षा - अभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि, पुनः पुनरासेवार्हाणीत्यर्थः । तानि च सामायिकादीनि चत्वारि । तत्र समस्य-रागद्वेषविरहितस्य जीवस्य आयः - लाभः समायः, समो हि प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचारित्रपर्यायैरधः कृतचिन्तामणिकल्पद्रुमादिप्रभावैर्निरुपमसुखहेतुभिर्युज्यते । समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकम्, सावद्यपरित्यागनिखद्यासेवनरूपो व्रतविशेष इत्यर्थः । इदं च सर्वारम्भप्रवृत्तेन गृहिणा गृहवासमहानीरधेर्निरन्तरोच्छ्रयितातुच्छप्रचुरव्यापारवीचीचयावर्त्तजनिताकुलत्वविच्छेदकं अतिप्रचण्डमोहनरपतिबलतिरस्करणमहायोधकल्पं प्रतिदिवसमन्तराऽन्तरा यत्नेन कर्त्तव्यम् । Jain Education International For Private & Personal Use Only कृतव्रतज्ञानाख्यं लक्षणम् २ ॥१२८॥ www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy