________________
श्रीधर्मरत्न - प्रकरणम्
॥११७॥
Jain Education
वेलायां द्वादशव्रतसंयोगभङ्गसंख्या ११०४४३४६०७७१९६११५३३३५६९५७६९५ । एते च भङ्गका अक्षसञ्चारणया स्वधियाऽभ्यूह्याः । एवमनेकधा व्रतानां भङ्गान् विजानाति ।
तथा व्रतानां 'भेदान्' सापेक्षनिरपेक्षादीन् तथा 'अतिचारान्' वधबन्धादीन् विजानाति ।
इहायमाशयः
इह किल श्रावकस्य पञ्चाणुव्रतानि त्रीणि गुणत्रतानि चत्वारि शिक्षात्रतानि भवन्ति । तत्राणूनि - लघूनि व्रतानि अणुव्रतानि, अणोर्वा गुणापेक्षा यतिभ्यो लघोः श्रावकस्य व्रतान्यणुव्रतानि, अथवा देशनाकाले महाव्रतप्ररूपणातोऽनु - पश्चात् प्ररूपणीयानि व्रतान्यनुव्रतानि, तत्प्रथमतया हि धर्मं शुश्रूषोः प्रथमं महाव्रतानि प्ररूपणीयानि, ततस्तत्प्रतिपच्यसमर्थस्य पश्चादणुव्रतानि ।
यदाह—
जइधम्मस्सऽसमत्थे जुञ्जइ तद्देसणंपि साहूणं । इति ॥
पञ्च च तान्यणुव्रतानि च स्थूलप्राणातिपातविरमणादीनि, तत्रान्यतीर्थिकैरपि प्रायः प्राणित्वेन प्रतीयमानत्वात् स्थूलाः- द्वित्रिचतुःपञ्चेन्द्रियास्ते च ते उच्छ्वासादिप्राणयोगात् प्राणाश्च स्थूलप्राणाः; भवति च तद्योगात् तद्वयपदेशः, यथा दण्डयोगाद् दण्डपुरुष इति, तेषामतिपातः - वधो हिंसेति यावत् तद्विरमणं - सङ्कल्पमाश्रित्य प्रत्याख्यानं प्रथममणुव्रतम् । प्रत्याख्यानं चावश्यकचूयमेवमुक्तम्
66
'थूलगं पाणाइवायं संकप्पओ पच्चक्खामि, जावज्जीवाए, दुविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि, तस्स
For Private & Personal Use Only
कृतव्रतज्ञानाख्यं
लक्षणम्
२
॥११९॥
Inelibrary.org