SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्न - प्रकरणम् ॥११७॥ Jain Education वेलायां द्वादशव्रतसंयोगभङ्गसंख्या ११०४४३४६०७७१९६११५३३३५६९५७६९५ । एते च भङ्गका अक्षसञ्चारणया स्वधियाऽभ्यूह्याः । एवमनेकधा व्रतानां भङ्गान् विजानाति । तथा व्रतानां 'भेदान्' सापेक्षनिरपेक्षादीन् तथा 'अतिचारान्' वधबन्धादीन् विजानाति । इहायमाशयः इह किल श्रावकस्य पञ्चाणुव्रतानि त्रीणि गुणत्रतानि चत्वारि शिक्षात्रतानि भवन्ति । तत्राणूनि - लघूनि व्रतानि अणुव्रतानि, अणोर्वा गुणापेक्षा यतिभ्यो लघोः श्रावकस्य व्रतान्यणुव्रतानि, अथवा देशनाकाले महाव्रतप्ररूपणातोऽनु - पश्चात् प्ररूपणीयानि व्रतान्यनुव्रतानि, तत्प्रथमतया हि धर्मं शुश्रूषोः प्रथमं महाव्रतानि प्ररूपणीयानि, ततस्तत्प्रतिपच्यसमर्थस्य पश्चादणुव्रतानि । यदाह— जइधम्मस्सऽसमत्थे जुञ्जइ तद्देसणंपि साहूणं । इति ॥ पञ्च च तान्यणुव्रतानि च स्थूलप्राणातिपातविरमणादीनि, तत्रान्यतीर्थिकैरपि प्रायः प्राणित्वेन प्रतीयमानत्वात् स्थूलाः- द्वित्रिचतुःपञ्चेन्द्रियास्ते च ते उच्छ्वासादिप्राणयोगात् प्राणाश्च स्थूलप्राणाः; भवति च तद्योगात् तद्वयपदेशः, यथा दण्डयोगाद् दण्डपुरुष इति, तेषामतिपातः - वधो हिंसेति यावत् तद्विरमणं - सङ्कल्पमाश्रित्य प्रत्याख्यानं प्रथममणुव्रतम् । प्रत्याख्यानं चावश्यकचूयमेवमुक्तम् 66 'थूलगं पाणाइवायं संकप्पओ पच्चक्खामि, जावज्जीवाए, दुविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि, तस्स For Private & Personal Use Only कृतव्रतज्ञानाख्यं लक्षणम् २ ॥११९॥ Inelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy