SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ क० का० . . स्थापना चेयम् श्रीधर्मरत्न प्रकरणम् ॥१९८॥ म० व० का. कृतव्रतज्ञानाख्य लक्षणम् उत्तरभङ्गाः | | ३ | ३ | तथा पूर्वोक्ता एव नवभङ्गा एव सर्वोत्तरभङ्गापेक्षया एकोनपश्चाशद् भवन्ति तत्रेयं गाथापढमे भंगे एगो, लब्भइ सेसेसु तिय तिय तियं ति । नव नव तिनि य नव नव, सब्वे भंगा इगुणवन्ना ॥ | एत एव कालत्रयगुणिताः सप्तचत्वारिंशं शतं भवति, एते च एककव्रतभङ्गका उक्ताः, द्विकादिव्रतसंयोगप्रकारेण पुनरनेकविधाः। तदानयनोपायगाथा चेयम्एगवए छब्भंगा १, नवे २ गवीसे ३ गुवन्न ५ सीयालं ५। एगहियछाइगुणिया, छाइजुया वयसमा भंगा ॥ अस्या इयमक्षरगमनिका'एकस्मिन् व्रते' प्राणातिपातादिलक्षणे केवल इति शेषः षड् भङ्गका भवन्ति, तथा नव एकविंशतिः एकोनपश्चाशत् सप्तचत्वारिंशं शतमित्यध्याहारः। द्विकादिव्रतसंयोगे पुनस्त एव षडादिका भङ्गाः 'एकाधिकषडादिगुणिताः' क्रमेण सप्त-दश-द्वाविंशति ॥११८॥ Jain EducatIWILnal For Private & Personal Use Only jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy