________________
क० का० .
.
स्थापना चेयम्
श्रीधर्मरत्न प्रकरणम् ॥१९८॥
म० व० का.
कृतव्रतज्ञानाख्य लक्षणम्
उत्तरभङ्गाः
|
| ३ | ३ |
तथा पूर्वोक्ता एव नवभङ्गा एव सर्वोत्तरभङ्गापेक्षया एकोनपश्चाशद् भवन्ति
तत्रेयं गाथापढमे भंगे एगो, लब्भइ सेसेसु तिय तिय तियं ति । नव नव तिनि य नव नव, सब्वे भंगा इगुणवन्ना ॥ | एत एव कालत्रयगुणिताः सप्तचत्वारिंशं शतं भवति, एते च एककव्रतभङ्गका उक्ताः, द्विकादिव्रतसंयोगप्रकारेण पुनरनेकविधाः।
तदानयनोपायगाथा चेयम्एगवए छब्भंगा १, नवे २ गवीसे ३ गुवन्न ५ सीयालं ५। एगहियछाइगुणिया, छाइजुया वयसमा भंगा ॥
अस्या इयमक्षरगमनिका'एकस्मिन् व्रते' प्राणातिपातादिलक्षणे केवल इति शेषः षड् भङ्गका भवन्ति, तथा नव एकविंशतिः एकोनपश्चाशत् सप्तचत्वारिंशं शतमित्यध्याहारः। द्विकादिव्रतसंयोगे पुनस्त एव षडादिका भङ्गाः 'एकाधिकषडादिगुणिताः' क्रमेण सप्त-दश-द्वाविंशति
॥११८॥
Jain EducatIWILnal
For Private & Personal Use Only
jainelibrary.org