SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ EEEEEEEEEEEEEEEEEEEEEEG अन्यस्तु बहुमानवान् भवति, न विनयं प्रयुक्ते, शक्तिविकलत्वात् , स च ग्लानादिः। अन्यस्तु प्रत्यासन्नकल्याणकलापालड्कृतशरीर: सुदर्शनश्रेष्ठिवत् विनयबहुमानसारं शृणोति । कश्चिद् गुरुतरकर्मा द्वितयमपि परिहरति शृणोति च । न च तस्मै गुरोरप्यागमानुसारिप्रवृत्तेः कथयितुं युक्तम् । उक्तं च श्रीस्थानाङ्गे"चत्तारि अवायणिज्जा पण्णत्ता, तं जहा-अविणीए, विगइपडिबद्धे, अविओसियपाहुडे, पबलकोवमाई"। तथा"ओहेणवि उवएसो, आएसेणं विभागसो देओ । नाणाइवुढिजणओ, महुरगिराए विणीयस्स ॥१॥ अविणीयमालवंतो, किलिस्सई भासई मुसं तह य । घंटालोहं नाउं, को कडकरणे पवत्तिज्जा ? ॥" इत्यादि । अतो विनयबहुमानसारं व्रतश्रवणं करोतीति प्रकृतम् । कुतः सकाशाद् ? इत्याह-गीतार्थात् । "गीयं भन्नइ सुत्तं, अत्थो तस्सेव होइ वक्खाणं । गीएण य अत्थेण य, संजुत्तो होइ गीयत्थो" ॥ तसादन्यस्यान्यथापि प्ररूपणासम्भवेन विपरीतबोधहेतुत्वात् । इह च व्रतश्रवणमुपलक्षणम् , तेनान्यदप्यागमप्रभृतिश्रवणं विज्ञेयमित्येकं व्रतकर्म। . अथ पूर्वसूचितसुदर्शनकथेयम् Jain Education International For Private Personel Use Only jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy