SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ गुरुभणियो सुत्तत्थो, बिंबिज्जइ अवितहो मणे जस्स । सो आयंससमाणो, सुसावओ वण्णिओ समए ॥१॥ पवणेण पडागा इव, भामिज्जइ जो जणेण मुढेण । अविणिच्छियगुरुवयणो, सो होइ पडाइयातुल्लो ॥२॥ पडिवन्नमसग्गाहं, न मुयइ गीयत्थसमणुसिट्ठोवि । थाणुसमाणो एसो, अपओसी मुणिजणे नवरं ॥३॥ उम्मग्गदेसओ निण्हवो सि मूढो सि मंदधम्मो सि । इय सम्मपि कहतं, खरंटए सो खरंटसमो॥४॥ जह सिढिलमसुइदव्वं, छुप्पंतपि हु नरं खरंटेइ । एवमणुसासगपि हु, दूसंतो भन्नइ खरंटो ॥५॥ निच्छयओ मिच्छत्ती, खरंटतुल्लो सवत्तितुल्लोवि । ववहारओ उ सड्ढा, वयंति जं जिणगिहाईसु ॥६॥ इत्यलमतिप्रसंगेन । 'तस्य' पुनर्भावश्रावकस्य 'लक्षणानि' चिहानि 'एतानि' वक्ष्यमाणानि 'भणन्ति' अभिदधति 'शुभगुरवः' संविग्नसूरय इति । इति श्रीदेवेन्द्रसरिविरचितायां श्रीमच्चारित्रमहाराजप्रसादकल्पायां श्रीधर्मरत्नटीकायां पीठाधिकारः समाप्तः । तान्येव लिंगान्याहकयवयकम्मो १ तह सीलवं २ च गुणवं ३ च उज्जुववहारी ४ । गुरुसुस्सूसो ५ पवयणकुसलो ६ खलु सावगो भावे ॥३३॥ कृतमनुष्ठितं व्रतविषयं कर्म-कृत्यं वक्ष्यमाणं येन स कृतव्रतकर्मा १। तथा 'शीलवानपि' व्याख्यास्यमानस्वरूपः २।। JainEducation For Private Personel Use Only ainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy