________________
श्रीधर्मरत्नप्रकरणम् ॥११२॥
विरतश्रावक धर्मः।
भूपरिकम्मं सुगुणा, चित्त धम्मो वयाई रूवाई। वण्णसमा इह नियमा, जियविरियं भावउल्लासो ॥२२॥ एवं प्रभासाभिधचित्रकद्वत, कार्याऽऽत्मभूमिर्विबुधैर्विशुद्धा । येनोज्ज्वलं धर्मविचित्रचित्रं,शोभामनन्यप्रतिमां दधीत ॥२३॥
व इति प्रभासकथा । ननु धर्मो द्विधा श्रावकधर्मो यतिधर्मश्च, तत्राद्योऽविरतविरतश्रावकधर्मभेदात् द्विधा, तत्राविरतश्रावकधर्मस्यान्यत्र
"तत्थ हिगारी अत्थी, समत्थओ जो न सुत्तपडिकुट्ठो । अत्थी उ जो विणीओ, समुट्टिओ पुच्छमाणो य ॥ इत्यादिनाधिकारी निरूपितः, विरतश्रावकधर्मस्य तु 'संपत्तदंसणाई, पइदियहं जइजणा सुणेई य । सामायारिं परमं, जो खलु तं सावयं चिंति ॥
तथापरलोगहियं सम्मं, जो जिणवयणं सुणेइ उवउत्तो । अइतिव्बकम्मविगमा, उक्कोसो सावगो इत्थ ॥ इत्यादिभिरसाधारणः श्रावकशब्दप्रवृत्तिहेतुभिः सूत्रैरधिकारित्वमुक्तम् , यतिधर्माधिकारिणोऽप्यन्यत्रैवमुक्ताः, तद्यथा
"पव्वज्जाए अरिहा आरियदेसम्मि जे समुप्पन्ना। जाइकुलेहिं विसिट्ठा, तह खीणप्पायकम्ममला ॥१॥ तत्तो य विमलबुद्धी, दुलहं मणुयत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं, चवलाओ संपयाओ य ॥२॥ विसया य दुक्खहेऊ संजोगे नियमओ विओगो त्ति । पइसमयमेव मरणं, इत्थ विवागो य अइरुद्दो ॥३॥ एवं पयईए चिय, अवगयसंसारनिग्गुणसहावा । तत्तो य तन्विरत्ता, पयणुकसायऽप्पहासा य ॥४॥
॥११२॥
Jain Education International
For Private Personel Use Only
www.jainelibrary.org