SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् गुणाने यत्नः ॥१११॥ विधेयः, तदविनामा चित्र' चित्रकर्म पचित्रकृत्कथा चाकंतु बहुरुइरधवला तथैतेऽपि न धर्माभिलाषमपि विदधतीति । एवं च स्थिते यद्विधेयं तदाहधम्मरयणत्थिणा तो, पढमं एयज्जणम्मि जइयव्वं । जं सुद्धभूमिगाए, रेहइ चित्तं पवित्तं पि ॥३१॥ धर्मरत्नं उक्तस्वरूपं तदर्थिना-तल्लिप्सुना 'ततः तस्मात् कारणात् 'प्रथमम्' आदौ एषां-गुणानां 'अर्जने' विढपने 'यतितव्यं' तदुपार्जनं प्रति यत्नो विधेयः, तदविनाभावित्वाद्धर्मप्राप्तः। अत्रैव हेतुमाह-'यस्मात्' कारणात् 'शुद्धभूमिकायां' प्रभासचित्रकरपरिकमितभूमाविवाकलङ्काधारे 'रेहई' त्ति राजते 'चित्र' चित्रकर्म 'पवित्रमपि' प्रशस्तमप्यालिखितं स्यादिति । पूर्वसूचितप्रभासचित्रकृत्कथा चैवम्विलसंतनागपुन्नागसंगयं पुरमिहऽस्थि साएयं । कइलाससिहरसिहरं व, किंतु बहुरुइरधवलहरं ॥१॥ राया महाबलो रिउरुक्खाण महाबलु व्य तत्थथि । सो अत्थाणुरविट्ठो, अन्नदिणे पुच्छए यं ॥२॥ भो ! मम रायंतरभाविरायलीलोचियं न कि अस्थि ? सो भणइ सामि ! सम्बंपि, अत्थि मुत्तूण चित्तसहं ॥३॥ नयणमणोहारिविचित्तचित्तअवलोयणेण रायाणो । जकिर तीएवि फुडं, कुणंति चंकमणलीलाओ ॥४॥ इय आयण्णिय रण्णा, महल्लकोहल्लपूरियमणेण । आइट्ठो वरमंती, तुरियं कारेसु चित्तसहं ॥५॥ दीहरविसालसाला, बहुसउणालंकिया सुहच्छाया । उज्जाणमहि व्व लहुं, महासहा तेण निम्मविया ॥६॥ आहूया नरवइणा, चित्तयरा चित्तकम्मकयकरणा । विमलपहासभिहाणा, तत्तो तुरियं पुरपहाणा ॥७॥ तत्र प्रभास चित्र कृत्कथा। ॥११॥ Jain Education For Private & Personal Use Only w.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy