________________
श्रीधर्मरत्नप्रकरणम्
गुणाने
यत्नः
॥१११॥
विधेयः, तदविनामा चित्र' चित्रकर्म पचित्रकृत्कथा चाकंतु बहुरुइरधवला
तथैतेऽपि न धर्माभिलाषमपि विदधतीति ।
एवं च स्थिते यद्विधेयं तदाहधम्मरयणत्थिणा तो, पढमं एयज्जणम्मि जइयव्वं । जं सुद्धभूमिगाए, रेहइ चित्तं पवित्तं पि ॥३१॥
धर्मरत्नं उक्तस्वरूपं तदर्थिना-तल्लिप्सुना 'ततः तस्मात् कारणात् 'प्रथमम्' आदौ एषां-गुणानां 'अर्जने' विढपने 'यतितव्यं' तदुपार्जनं प्रति यत्नो विधेयः, तदविनाभावित्वाद्धर्मप्राप्तः। अत्रैव हेतुमाह-'यस्मात्' कारणात् 'शुद्धभूमिकायां' प्रभासचित्रकरपरिकमितभूमाविवाकलङ्काधारे 'रेहई' त्ति राजते 'चित्र' चित्रकर्म 'पवित्रमपि' प्रशस्तमप्यालिखितं स्यादिति ।
पूर्वसूचितप्रभासचित्रकृत्कथा चैवम्विलसंतनागपुन्नागसंगयं पुरमिहऽस्थि साएयं । कइलाससिहरसिहरं व, किंतु बहुरुइरधवलहरं ॥१॥ राया महाबलो रिउरुक्खाण महाबलु व्य तत्थथि । सो अत्थाणुरविट्ठो, अन्नदिणे पुच्छए यं ॥२॥ भो ! मम रायंतरभाविरायलीलोचियं न कि अस्थि ? सो भणइ सामि ! सम्बंपि, अत्थि मुत्तूण चित्तसहं ॥३॥ नयणमणोहारिविचित्तचित्तअवलोयणेण रायाणो । जकिर तीएवि फुडं, कुणंति चंकमणलीलाओ ॥४॥ इय आयण्णिय रण्णा, महल्लकोहल्लपूरियमणेण । आइट्ठो वरमंती, तुरियं कारेसु चित्तसहं ॥५॥ दीहरविसालसाला, बहुसउणालंकिया सुहच्छाया । उज्जाणमहि व्व लहुं, महासहा तेण निम्मविया ॥६॥ आहूया नरवइणा, चित्तयरा चित्तकम्मकयकरणा । विमलपहासभिहाणा, तत्तो तुरियं पुरपहाणा ॥७॥
तत्र प्रभास चित्र कृत्कथा। ॥११॥
Jain Education
For Private & Personal Use Only
w.jainelibrary.org