SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् ॥१०७॥ Jain Educatio भीमो भीमवदभयो यावत्तिष्ठति च तावदित्युच्चैः । जय जीव ! नंद नंदण !, हरिवाहणनिवइणो कुमर ! ॥२१०॥ इति जल्पन्तो देवा, देव्यश्वायुः कुमारवरपार्श्वे । साहंति जक्खिणीए, कमलक्खाए य आगमणं ॥२११॥ अथ साऽपि वरविमानं, मुक्त्वा मुदिता कुमारपदकमलम् । नमिऊण उचियठाणे, उवविट्ठा विष्णव एवं ॥ २१२ ॥ सम्यक्त्वं मम दत्त्वा, विन्ध्यगुहायां तदा सुमुनिसविधे । तं सि ठिओ निसि गोसे, सपरियणा तत्थ हूं पत्ता ||२१३|| प्रणता मुनयो यूयं, न तत्र दृष्टास्ततो मयाऽवधिना । कारिज्जंता मज्जणविहिमिह दिट्ठा सुहिडाए || २१४ ॥ अथ चलिताऽहं स्खलिता, स्तोकं कालं च गुरुककार्येण । संपइ तुमं महायस !, दिट्ठो सि सुपुण्णजोएण ॥ २१५।। यक्षेण विमानमथो विरचय्य क्षितिपत्र नुरित्युक्तः । आरुहह नाह । सिग्धं, गंतव्वं कमलपुरनयरे ॥ २१६ ॥ तत उत्तस्थौ भीमः प्रीतं सम्बोध्य कनकरथराजम् । आरूढो य विमाणं, सह बुद्धिलमंतिपुत्त्रेण ॥२१७॥ तस्य व्रजतो देवा, गायन्तः केऽपि केऽपि नृत्यन्तः । गयगज्जि हयहेसिं, तप्पुरओ केवि कुव्वता ॥२१८॥ भेरीभम्भादिवैः समस्तमम्बरतलं बधिरयन्तः । कुमरेण समं पत्ता, कमलपुरासन्नगामम्मि ॥ २१९ ॥ तत्र च भीमश्चैत्येऽगमत् ततो यक्षराक्षसप्रमुखैः । पणमेवि जिणवरिंद, हिट्ठो दावेह स महत्थं ॥ २२० ॥ अथ पटहभेरिझल्लरिकंसालकमुख्य सूर्यशब्दौघः । कमलपुरे अत्थाणट्ठिएण सुणिओ नरिंदेण ॥ २२९ ॥ तदनु नृपो मन्त्रिजनं, पप्रच्छ किमद्य कस्यचन सुमुनेः । वरनाणं उप्पन्नं १, जं सुबह अमरतूरवो ||२२२|| यावद् विमृश्य सम्यग् मन्त्रिजनः प्रतिवचः किमपि दत्ते । तग्गामसामिणेवं, राया वद्धाविओ ताव ॥२२३॥ For Private & Personal Use Only परहितार्थकारी गुणः २० तत्र भीम कुमारकथा | ॥१०७॥ v.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy