________________
कृतज्ञताख्यो गुण:
श्रीधर्मरत्नप्रकरणम् ॥९७॥
ततो भुजङ्गतादोषात्, छोटयित्वा पुटीमसौ । तान् गन्धान सहसाऽजिघ्रत्, प्राणैश्च मुमुचे क्षणात् ॥२६॥ तं मन्दं घाणदोषेण, विपन्नं वीक्ष्य शुद्धधीः । विरक्तः प्राब्रजद् धर्मघोषाचार्यान्तिके बुधः ॥२६९॥ स क्रमेण समस्ताङ्गोपाङ्गापूर्वविशारदः । अनेकलब्धिवार्यब्धिः, सम्प्राप्तपरिवैभवः ॥२७॥ विहरभत्र सम्प्राप्तः, स एषोऽहं नरेश्वर ! । व्रतहेतुः पुनर्जज्ञे, तन्मे मन्दस्य चेष्टितम् ।।२७१॥ युग्मम् ।। तछ्रुत्वा विस्मयस्मेरलोचनो धवलो नृपः । विमलाया जनाः सर्वे, कृताञ्जलय अचिरे ॥२७२॥ अहो! भगवता रूपमहो! मधुरिमा गिराम् । अहो! परोपकारित्वमहो! बोधनचातुरी ॥२७॥ अहो! सदा स्वयंबोधबन्धुरैकधुरीणता । यद्वा भगवतोऽमुष्य, चरित्रं सर्वमप्यहो। ॥२७४।। अह सविसेसं राया, संवेगगओ पयंपए कुमरं । तं वच्छ ! गिण्ह रज्जं, वयं तु दिक्खं गहिस्सामो ॥२७॥ भणइ कुमारो किं ताय ! तुह अहं इह अणि?ओ तणओ । रज्जपयाणमिसेणं, जेण ममं खिवसि भवअवडे ॥२७६॥ तं सुणिय मणे तुट्ठो, धवलो विमलस्स डहरयं बन्धुं । कमलं कमलदलक्खं, नियरज्जभरम्मि संठवइ ॥२७७।। विमलकुमारेण समं, अंतेउरपउरमंतिमाइजुओ। सिरिखुहमरिसयासे, गिण्हइ दिक्खं धवलराओ ॥२७८॥ इत्थंतरम्मि नट्ठो, मुट्ठी बंधित्तु वामदेवो सो। मा हु कुमारो दिक्खं, बलावि मं गाहइस्स त्ति ॥२७९॥ कुमरमुणिणावि किमिणं?, ति पुच्छिओ जंपए समणसीहो। विमल ! अनिम्मलचरिएणिमिणा किं पुच्छिएणं ते ॥२८०॥ नियकज्जविग्धजणगे, इमस्म चरिएऽवहीरणं कुणसु । इयरोवि आह एवं, जं पुज्जा आणति त्ति ।।२८१।।
तत्र विमलकुमारकथा। ॥९७॥
Jain Educator VVL
For Private Personel Use Only
#
jainelibrary.org