________________
Jain Education
कहिओ तुह वृत्तंतो, सयलो वि हु तस्स समणसीहस्स । तुम्हाणऽणुग्गहट्ठा, अइरा इह सो पहू एइ ॥ १९८ ॥ इय कारणाउ अहयं, कालविलंबेण कुमर ! इह पत्तो । इय जा कहेइ खयरो, ता पत्तो तत्थ सो भयवं ॥ १९९॥ उज्जाणपालएहिं, तुरियं वद्धाविओ धवलराओ । विमलखयराइसहिओ, पत्तो गुरुचरणनमणत्थं ॥ २०० ॥ तिपयाहिणीकरेउ, सपरियणो पणमिऊण गुरुपाए । भत्तिभरपुलइयंगो, उवविट्ठो उचियसम्म ||२०१ || अथ राजा गुरो रूपं भुवनानन्ददायकम् । साक्षान्निरीक्ष्य निर्व्याजं, व्याजहार सविस्मयः ॥ २०२ ॥ भगवन्नीदृशे रूपे, राजभारोचितेऽपि हि । कुतो वैराग्यतः पूज्यैर्जगृहे दुष्करं व्रतम् १ ॥२०३॥ अवबुध्य ततस्तेषां प्रतिबोधं विशेषतः । वाचस्पतिमतिर्वाचमुवाचेति यतिप्रभुः || २०४ ॥ राजन् ! राजकराकारजैनमन्दिरसुन्दरम् । प्रभूतवृत्तवृत्तान्तं पुरमस्ति धरातलम् ॥२०५॥ राजा शुभविपाकाख्यस्तत्र शत्रुवनानलः । सदानभोगा देवी, तद्देवी निजसाधुता ॥ २०६॥ क्रमात् तयोः समुद्भूतः सद्भूतगुणमन्दिरम् | केतकीपत्रपावित्र्यचरित्रस्तनयो बुधः || २०७|| शुभाभिप्रायभूपस्य, पुत्रिकां धिषणाभिधाम् । गृहे स्वयंवरायातामुपायंस्त स यौवने ॥२०८॥ तथाsशुभविपाकोsस्ति, भ्राता तस्यैव भूपतेः । भार्या परिणतिस्तस्य, तथा मन्दाह्वयः सुतः ॥ २०९ ॥ अन्योऽन्यदृढसौहाद, बुधमन्दौ महामुदा । एकदा निजकक्षेत्रे, परिक्रीडितुमीयतुः ॥२१०॥ तस्यान्ते दहशे ताभ्यां विशालो भालपर्वतः । रोलम्बनील केशालिवनराजीविराजितः ॥ २१९ ॥
For Private & Personal Use Only
jainelibrary.org