________________
तं सव्वरोगहरणं, ति तत्थ गंतूण पिच्छए जाव | तमदलृ च विसण्णो, मित्तसमीवं पुणो पत्तो ॥१७॥ अह एगा बुड्डित्थी, वियंभिया मोडियं नियं अंगं । उबिल्लियं भुयजुयं, केसा वि हु मुक्कलीहूया ॥१७१॥ मुक्का सिकाररवा, अइविगरालं पयासियं रूवं । भीओ जणो य पुच्छइ, हे भयवइ ! कहसु का सि तुम ? ॥१७२॥ सा आह अहं वणदेवय म्हि एसो मए कओ एवं । जं इमिणा पावेणं, सरलो वि पवंचिओ विमलो ॥१७३।। इय रइयमालजालं, तं रयणं विणिहियं अमुगदेसे । ता चूरिस्सं सज्जणजणवामं वामदेवं ति ॥१७॥ तो विमलेणं देविं, अब्भत्थिय मोइओ निययमित्तो । सो धिद्धिकारहओ, जाओ लहुओ तणाओ वि ॥१७५।। तहवि हु विमलकुमारो, गंभीरिमविजियअंतिमसमुद्दो । पुव्वं पिव तं पिच्छइ, न हु दंसइ कत्थइ वियारं ॥१७६॥ अन्नदिणम्मि समित्तो, कुमरो पत्तो जिणिंदभवणम्मि । पूइत्तु रिसहनाहं, एवं थुणिउं समाढत्तो ॥१७७।। सिरिरिसहनाह ! तुह पयनहकंतीओ जयंतु तिजयस्स । जंतीउ वज्जपंजरभावं भावारिभीयस्स ॥१७८॥ तुह कमकमलं विमलं, दटुं दूराउ देव ! पइदिवसं । धन्ना कलिमलमुक्का, रायमरालु व्व धावति ॥१७९।। असरिसभवदुहदंदोलिघोलियाणं जियाण जयनाह ! । तं चिय एक्को सरणं, सीयत्ताणं व दिणनाहो ॥१८॥ तिहुयणपहु ! अमयं पिव, सम्मं तुह पवयणे परिणयम्मि । अजरामरभावं खलु, लहंति लहु लहुयकम्माणो ॥१८॥ देव ! वरनाणदंसण !, दुहावि तुह दंसणेण देहीणं । नीरेण चीवराण व, खणेण खयमेइ मालिनं ॥१८२॥ तुह सुमरणेण सामिय !, किलिट्ठकम्मोवि सिज्झए जीवो । किं न हु जायइ कणगं, लोहंपि रसस्स फरिसेण ? ॥१८३।।
Jain Eduetan
For Private Personel Use Only
Mainelibrary.org