________________
श्रीधर्मरत्नप्रकरणम्
॥९३॥
Jain Educatio
तत्थऽज्जवि गंतूणं, गहेमि तं रयणमिय विचिंतेउं । चलिओ सदेसभिमुहं, मुहुं मुहुं मणसि झूरंतो ॥१५७॥ इत्तोय नमिय देवं, जिणभवणाओ विणिग्गओ कुमरो । मित्तमपासित्तु तओ, गवेस काणणाईसु ॥ १५८ ॥ सव्वत्थवि अनियंतो, चउद्दिसिं पेसए निए पुरिसे । सो पत्तो एगेहिं, उवणीओ कुमारपासम्मि ॥ १५९|| अद्धासणे निवेसिय, पुट्ठो कुमरेण कहसु मे मित्त ! । जं अणुभूयं तुमए, सुहदुक्खं सोवि इय आह ॥ १६० ॥ तया जिणनमणत्थं, चेइगिहंतो गओ तुमं कुमर ! । जिणभवणदारदेसे, अहयं पुण जाव चिट्ठामि ॥ १६९ ॥ ताव सहसति पत्ता, एगा खयरी पकड्डियकिवाणा । सरिरंसाए तीए, गयणे उप्पाडिओ य अहं ॥ १६२॥ नओ य दूरसे, इत्तो अन्नावि आगया खयरी । सा मह रूवविमूढा, उद्दालेउं समाढत्ता ॥ १६३ ॥ ताणं जुज्झतीणं, पडिओ हं महियले तओ नट्ठो । पत्तो य तुह नरेहिं, निवनंदण ! तं च मिलिओ सि || १६४ ॥ तेण निदंसियससिणेहवयणरयणाइ रंजिओ कुमरो । पभणइ रुइरं जायं, जं दिट्ठीए तुमं दिट्ठो ॥१६५॥ इत्थंतरम्मि वामो, अक्कंतो इव महामहिधरेण । दलिओ पिव वज्जेणं, पडिओ वेयणसमुग्धा ॥ १६६ ॥
तथा हि
उप्पन्ना सिरवियणा, गलंति अंगाई पचलिया दसणा । संजायमुयरसूलं, भग्गं तारायणं सहसा ॥१६७॥ तो आदनो विमलो, गुरुओ हाहारखो समुच्छलिओ । पत्तो धवलनरिंदो, किं किं ? ति जणो बहू मिलिओ ॥ १६८॥ आहूया वरविज्जा, तेहि पउत्ताउ विविहकिरियाओ । न य जाओ कोवि गुणो, सरियं विमलेण अह रयणं ॥ १६९ ॥
For Private & Personal Use Only
कृतज्ञताख्योगुणः
१९
तत्र विम
लकुमारकथा ।
॥ ९३ ॥
MMw.jainelibrary.org