________________
श्रीधर्मरत्नप्रकरणम् ॥९ ॥
कृतज्ञताख्योगुणः
अहुणा तं पुण जाओ, हरिसभरुभिजमाणरोमंचो। जिणपवयणस्स लाभे, पुरिसुत्तम ! साहु साहु असि ॥७५।। परमित्थ जणे नेवं, गुरुत्तमारोवणीययं कुमर !। जे बुद्धो सि सयं चिय, निमित्तमित्तं जणो एसो ॥७६॥ लोयंतियदेवेहि, सयसंबुद्धा जिणेसरा जइवि । पडिबोहिज्जंति तहावि, तेसि न हु हुँति ते गुरुणो ॥७॥ तह चेव इमोवि जणो, जाणिजउ तो भणेइ निवतणओ। संबुद्धाण जिणाणं, हेऊ वि न हुंति ते देवा ॥७८॥ तं पुण मज्झं सिरिरिसहनाहपडिमाइ दंसणवसेणं । सद्धम्मलंभणेणं, फुडं गुरू होसि जं भणियं ॥७९॥ जो जेण सुद्धधम्मम्मि, ठाविओ संजएण गिहिणा वा । सो चेव तस्स जायइ, धम्मगुरू धम्मदागाओ ॥८॥ उचियं च सुपुरिसाणं, काउं विणयाइयं सुहगुरुम्मि । साहम्मिअमित्तस्स वि, भणियं किर वंदणाईयं ॥८॥ खयरो जंपइ नेवं, वुत्तुं अरिहेइ नरवरंगरुहो । जं गुणपगरिसरूवो, तं चिय सव्वेसि होसि गुरू ॥८२॥ भणइ कुमारो गुणगणघडियाण कयण्णुयाण सुनराणं । एयं चिय इह लिंगं, जं गुरुणो पूयणं निच्चं ॥८३॥ स महप्पा सो धनो, स कयण्णू सो कुलुब्भवो धीरो । सो भुवणवंदणिजो, स तवस्सी पंडिओ सोय ॥८४॥ दासत्वं पेसत्तं, सेवगभावं च किंकरत्तं च । अणवरयं कुव्वंतो, जो सुगुरूणं न लज्जेइ ॥८५॥ ति च्चिय मणवयणतणू, सकयत्था गुणगुरूण सुगुरूण । जे गिरु चिंतणसंधुगणविणयकरणुज्जुया सययं ॥८६॥
अवि यसम्मत्तदायगाणं, दुप्पडियारं भवेसु बहुएसु । सव्वगुणमेलियाहि वि, उवयारसहस्सकोडीहिं ॥८॥
तत्र विमलकुमारकथा। ॥९ ॥
Jain Educat
!!
For Private Personel Use Only
A
jainelibrary.org