SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Jain Education I एयं दंसंतेणं, तुमए मह दंसिओ सुगइमग्यो । छिन्नं च दुक्खजालं, विणिम्मियं परमसोजणं ॥ ६३ ॥ खयरोवि भणेइ अहं, परमत्थं इत्थ किंपि न हु जाणे । विमलोवि आह सामिय !, संजायं जाइसरणं मे ॥६४॥ पुव्वभवेसु वि बहुसो, जिणबिंबे वंदिए मए नाह ! । सम्मत्तनाणदंसणचरणं परिपालियं सुद्धं ||६५ || मित्तीपमोयकरुणामज्झत्थगुणेहि भाविओ अप्पा । इच्चाइ मए सरियं, जाईसरणेण सव्र्व्वपि ॥ ६६ ॥ तं मज्झ कयं तुमए, जं परमगुरू कुणंति भो भद्द ! । इय जंपतो कुमरो, पडिओ खयरिंदचलणेसु ॥ ६७॥ अलमित्थ संभ्रमेणंति वुत्तु उट्ठाविउं च निवतणयं । साहम्मियं ति वंदित्तु, सविणयं जंपए खयरो ||६८ ॥ भो भो नरिंदनंदण !, संपन्नं मह समीहियं सव्वं । जं एवं तुह भत्ती, जिणनाहे निच्चला जाया ॥६९॥ ठाणे य एस हरिसो, पयडुक्करिसो कुमार ! तुह जम्हा । मुत्तुं दुहा विमुत्तिं, नऽन्नत्थ रमंति सप्पुरिसा ॥ ७० ॥ उक्तं च अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा । विद्वच्चित्तं भवति हि महन्मोक्षसौख्यैकतानं, नाल्पस्कन्धे विटपिनि कषत्यंसभित्तिं गजेन्द्रः ॥ ७१ ॥ किं च नियभावसरिसं, फलमिहमिच्छंति पाणिणो पायं । सुगओ कवलेण हरी, तूसइ करिकुंभदलणेणं ॥७२॥ उत्तालकरो नच्चर, वीहिदलं पप्प मूसओ अहिये । भुंजड़ करी अण्णाइ, भोयणं निवइदिन्नपि ॥७३॥ पुत्रि तुमं सुरयणे, पत्ते मज्झत्थभावमल्लीणो । न हु लक्खिओ मए तुह, हरिसवियारो मागं पि ॥ ७४ ॥ For Private & Personal Use Only XX ainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy