SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् कृतज्ञा. ख्योगुणः ॥८९॥ तो भणियं खयरेणं, कुमारवर ! अत्थि काणणे इत्थ । मम मायामहकारियमाइजिणिंदस्स चेइहरं ॥४९॥ तं मम काउ पसायं, कुमरखरो दट्टु अरिहए इण्हि । एवं ति भणिय सव्वे, जिणभवणाभिमुहमह चलिया ॥५०॥ थंभसयसन्निविट्ठ, बहुविहदुमसंगयं व उज्जाणं । नहसुरसरिलहरीहि व, मणोरहं वरपडागाहिं ॥५१॥ अइउन्नएहिं कंचणमयदंडेहिं च दंतुरं व सया । उवरिं विरायमाणं, चामीयरविमलकलसेणं ॥५२॥ कत्थइ पल्लवियं पिव, रोमंचपवंचअंचियं व कहिं । संवम्मियं व कत्थवि, कत्थवि लित्तं च किरणेहिं ॥५३॥ ठाणट्ठाणे वियरियहरिचंदणवासगेहि कयसोहं । सुसिलिट्ठसंधिभावा, इक्कसिलाइ व्ब निम्मवियं ॥५४॥ बहुसालभंजियाहिं, विसिट्ठचिट्ठाहिं रयणमइयाहिं । वरअच्छराहिं सययं, अहिट्ठियं मेरुसिहरं व ॥५५॥ एवंविहजिणभवण, पत्ता दिट्ठा य रिसहनाहस्स । पडिमा अपडिमरूवा, नमिया हिडेहि तेहि तओ ॥५६॥ तं अइसयरमणीयं, विवं उरुफुरियदुरियगिरिसंबं । अणिमिसनयणजुएहिं, पिच्छेउं धवलनिवतणओ ॥५७॥ एरिसरूवं बिंब, पुब्बिपि मए कहिंचि दिढे ति । चिंतन्तो मुच्छाए, पडिओ धरणीयले सहसा ॥५८॥ अह पवणपयाणेणं, पच्चागयचेयणो पुणो कुमरो । अइआयरेण पुट्ठो, खयरेण किं नु एवं ति ? ॥५९॥ तो रयणचूडचरणे, भवहरणे पणमिउं धवलपुत्तो । हरिसभरनिब्भरंगो, एवं थुणिउं समाढत्तो ॥६॥ तं माया तं च पिया, तं भाया तं सुही तुमं देवो । तं परमप्पा जीयंपि, मज्झ तं चेव खयरवर ! ॥६१॥ जेण इमं सुरनरसुक्खकारणं दुरियतिमिररविबिंब । बिंब जुगाइदेवस्स, दंसियं मह तए सामि ! ॥२॥ तत्र विमलकुमार कथा। | ॥८९॥ Jain Education IXX!! For Private Personel Use Only jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy