SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् कृतज्ञाख्योगुणः १९ ॥८७॥ | पण्णवइत्ता परूवित्ता ठावित्ता भवइ, तएणं तस्स धम्मायरियस्स सुप्पडियारं हवइ त्ति । वाचकमुख्येनाप्युक्तम्दुष्पतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः॥१॥ इति । तस्मात् कृतज्ञताभावजनितगुरुबहुमानाद् ‘गुणानां क्षान्त्यादीनां ज्ञानादीनां वा वृद्धिर्भवतीति गम्यते । 'गुणाहः गुणप्रतिपत्तियोग्यः 'तेन' कारणेन 'इह' धर्माधिकारविचारे 'कृतज्ञ' उक्तशब्दार्थः धवलराजतनूजविमलकुमारवत् । तच्चरितं पुनरिदम्पुरमत्थि वद्धमाणं, सुबद्धमाण सिरीहि पउराहिं । बहुविहमहल्लकल्लाणकारणं वद्धमाणं व ॥१॥ रभसवसनमिरनिवनिवहभसलसेविज्जमाणकमकमलो । रज्जभरधरणधवलो, धवलो नामेण तत्थ निवो ॥२॥ सययं सुहासिणी सुमणसंगया किंतु अइसयकुलीणा । देवी इव देवी कमलसुन्दरी नाम तस्सऽत्थि ॥३॥ नीसेसकलाकुसलो, सरु ब्व सरलो विमुक्ककलिलमलो । ताणं तणओ विमलो, कयण्णुयाहंसवरकमलो ॥४॥ किर सोमदेवसिहिस्स, नंदणो बहुलियाइ कुलभवणं । जाओ य वामदेवु ति, तस्स मित्तं महामइणो ॥५॥ कइयावि कीलणकए, अण्णुण्णं कीलियबनेहेण । कीलानंदणनामे, उज्जाणे दोवि ते पत्ता ॥६॥ तत्थ नरमिहुणपयपंतिमुत्तमं वालुयागयं ददुहुँ । तणुलक्खणनिउणमई, मित्तं पइ जंपए विमलो ॥७॥ जाण इमा पयपंती, चक्कंकुसकमलकलसकयसोहा । दीसइ खेयरसामीहि, तेहि वरमित्त ! भवियव्वं ॥८॥ BEESEX तत्र विमलकुमारकथा। ॥८७॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy