________________
श्रीधर्मरत्नप्रकरणम्
कृतज्ञाख्योगुणः १९
॥८७॥
| पण्णवइत्ता परूवित्ता ठावित्ता भवइ, तएणं तस्स धम्मायरियस्स सुप्पडियारं हवइ त्ति ।
वाचकमुख्येनाप्युक्तम्दुष्पतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः॥१॥ इति । तस्मात् कृतज्ञताभावजनितगुरुबहुमानाद् ‘गुणानां क्षान्त्यादीनां ज्ञानादीनां वा वृद्धिर्भवतीति गम्यते । 'गुणाहः गुणप्रतिपत्तियोग्यः 'तेन' कारणेन 'इह' धर्माधिकारविचारे 'कृतज्ञ' उक्तशब्दार्थः धवलराजतनूजविमलकुमारवत् ।
तच्चरितं पुनरिदम्पुरमत्थि वद्धमाणं, सुबद्धमाण सिरीहि पउराहिं । बहुविहमहल्लकल्लाणकारणं वद्धमाणं व ॥१॥ रभसवसनमिरनिवनिवहभसलसेविज्जमाणकमकमलो । रज्जभरधरणधवलो, धवलो नामेण तत्थ निवो ॥२॥ सययं सुहासिणी सुमणसंगया किंतु अइसयकुलीणा । देवी इव देवी कमलसुन्दरी नाम तस्सऽत्थि ॥३॥ नीसेसकलाकुसलो, सरु ब्व सरलो विमुक्ककलिलमलो । ताणं तणओ विमलो, कयण्णुयाहंसवरकमलो ॥४॥ किर सोमदेवसिहिस्स, नंदणो बहुलियाइ कुलभवणं । जाओ य वामदेवु ति, तस्स मित्तं महामइणो ॥५॥ कइयावि कीलणकए, अण्णुण्णं कीलियबनेहेण । कीलानंदणनामे, उज्जाणे दोवि ते पत्ता ॥६॥ तत्थ नरमिहुणपयपंतिमुत्तमं वालुयागयं ददुहुँ । तणुलक्खणनिउणमई, मित्तं पइ जंपए विमलो ॥७॥ जाण इमा पयपंती, चक्कंकुसकमलकलसकयसोहा । दीसइ खेयरसामीहि, तेहि वरमित्त ! भवियव्वं ॥८॥
BEESEX
तत्र विमलकुमारकथा। ॥८७॥
Jain Education International
For Private Personel Use Only
www.jainelibrary.org