________________
बहुमन्नइ धम्मगुरुं, परमुवयारि त्ति तत्तबुद्धीए । तत्तो गुणाण वुड्डी, गुणारिहो तेणिह कयण्णू ॥२६॥ ___ 'बहु मन्यते' सगौरवं पश्यति 'धर्मगुरुं धर्मदातारमाचार्यादिकम् , 'परमोपकारी ममायम् , उद्धृतोऽहमनेनाकारणवत्सलेनातिघोरसंसारकूपकुहरे निपतन्' 'इति' एवंप्रकारया 'तत्त्वबुद्धथा' परमार्थसारमत्या । स हि भावयत्येवं परमागमवाक्यम्"तिण्हं दुप्पडियारं समणाउसो !, तंजहा–अम्मापिऊणं, भट्टिस्स, धम्मायरियस्स य । तत्थ सायं पाओ वि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगित्ता, सुरहिणा गंधोदएणं उव्वट्टित्ता, तिहिं उदगेहिं मजावित्ता, सव्वालंकारविभूसियं करित्ता, मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावित्ता, जावज्जीवं पिडिवडिंसयाए परिवहिज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं हवइ । अह णं से तं अम्मापियरं केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवित्ता ठावित्ता भवइ, तेणामेव अम्मापिउस्स सुप्पडियारं भवइ समणाउसो!१। केइ महच्चे दरिदं समुक्कसिज्जा, तएणं से दरिदे समुक्किडे समाणे पच्छा पुरं चणं विपुलभोगसमिइसमन्नागए यावि विहरिज्जा, तएणं से महच्चे अण्णया कयाइ दरिद्दीहूए समाणे तस्स दरिदस्स अंतियं हव्वमागच्छिज्जा, तएणं से दरिदे तस्स भट्टिस्स सव्वस्समवि दलइज्जा, तेणावि तस्स दुप्पडियारं हवइ । अह णं से तं भट्टि केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवित्ता ठावित्ता भवइ, तएणं से तस्स भट्टिस्स सुप्पडियारं भवइ । केइ तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं निसम्म कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववण्णे, तएणं से देवे तं धम्मायरियं दुब्भिक्खाओ वा देसाओ सुभिक्ख देसं साहरिज्जा, कंताराओ वा निक्कंतारं, दीहकालिएण वा रोगार्यकेणं अभिभूयं विमोइज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं हवइ । अह णं से तं धम्मायरियं केवलिपण्णत्ते धम्मे आघवइत्ता
Jain EducatioliAII
For Private Personel Use Only
O
jainelibrary.org