________________
श्रीधर्मरत्नप्रकरणम्
॥ ८६ ॥
Jain Educati
इय सुणिय जसमईवि हु, तत्थाऽऽगंतूण गिण्हए दिक्खं । सेसजणो पुण वलिउं, वणयनिवस्साऽऽह तं चरियं ॥४८॥ पुव्यकयअवियफलं, सुमरंतो माणसे कुमरसाहू । अइसयविणयपहाणो, जाओ अचिरेण गीयत्थो ॥ ४९ ॥ fare वेयावच्चे, सो तह दढभिग्गहो समुप्पन्नो । जह तग्गुणतुट्ठेहिं, अमरेहि वि संधुओ बहुसो ॥५०॥ तं उवहंति गुरू, अभिक्खणं महुरनिउणवयणेहिं । धन्नो सि भो महायस !, तुह सहलं जम्म जीयं च ॥५१॥ परिचत्तरायसिरिणा, दमगमुणीसुवि पउत्तविणएणं । वेयावच्चपरेण य, सच्चवियं ते इमं वयणं ॥५२॥ पणमंति य पुव्वयरं, कुलया न नमंति अकुलया पुरिसा । पणओ पुर्वित्र इह जइजणस्स जह चकवट्टिमुणी || ५३|| इय उबवूहिज्जतो, सो केवलिणावि फुरियमज्झत्थो । पालइ वयमकलंक, बावन्तरिपुव्वलक्खाई ॥५४॥ सव्वाउ पुव्वलक्खे, असिहं परिपालिऊण पज्जंते । पडिवन्नपायवगमो, अज्झीणज्झाणलीणमणो ||५५|| उपन्नविमलनाणो, विलीणनीसेसकम्मसंताणो । सो भुवणतिलयसाहू, भुवणोवरिमं पयं पत्तो ॥ ५६ ॥ इति विनयगुणेन प्राप्तनिःशेषसिद्धेर्धनदनृपतिस्नोर्वृत्तमुच्चैर्निशम्य । सकलगुणगरिष्ठे लब्धविश्वप्रतिष्ठे, सुगुण इह विधत्त स्वान्तमश्रान्तभावाः || ५७॥ इति भुवनतिलककुमारकथानकं समाप्तम् ।
उक्तो विनीत इत्यष्टादशो गुणः, साम्प्रतमेकोनविंशस्य कृतज्ञतागुणस्यावसरः, तत्र परेण कृतमुपकारमविस्मृत्या जानातीति कृतज्ञः प्रतीत एव, अतस्तं फलद्वारेण व्याचष्टे
For Private & Personal Use Only
विनयारूयोगुणः
१८
तत्र भुवन
कुमारकथा | ॥ ८६ ॥
54
XXw.jainelibrary.org