SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ धर्मरत्न - किरणम् । ८५ ॥ Jain Educat national हा गुणरयणमोह !, हा निरुवमविणयकणयकणयगिरे !। हा पणयकप्पपायव !, कुमार ! पत्तो सि किमवत्थं १ || २२॥ सुयवच्छस्स देवस्स, किन्तु गंतुं वयं कहिस्सामो १ । इय जा पलवेइ जणो, सिद्धपुरबहिट्टिउज्जाणे ||२३|| ता सुरकिन्नरसेविज्ज माणचरणो अणेगसमणजुओ । नामेण सरयभाणू, वरनाणी आगओ तत्थ ||२४|| अमरकयकणयकमलासीणो धम्मं कहेइ अह तत्थ । सो मंतिप्पमुहजणो, गओ गुरुं नमिय उवविट्ठो ||२५|| अह कंठीरवसामंत पुच्छिओ कुमरदुक्खवुत्तंतं । तेसिं आउलभावा, समासओ कहइ इय सूरी ॥ २६ ॥ धायसंडे दीवे, भरहे भवणागरम्मि नयरम्मि । विहरंतो संपत्तो, इको गच्छो सुगुरुकलिओ ||२७|| तत्थ य एगो साहू, वासवनामा सुवासणारहिओ । गुरुगच्छपञ्चणीओ, अइअविणीओ किलिट्ठमणो ||२८|| सो कयावि गुरूहिं, भणिओ भो भद्द ! होसु विणयपरो । जम्हा विणएणं चिय, कल्लाणपरंपरा होइ ॥ २९ ॥ उक्तं च विनयफलं शुश्रूषा, गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः ॥३०॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात् क्रियानिवृत्तिः, क्रियानिवृत्तेरयोगित्वम् ॥३१॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात् कल्याणानां सर्वेषां भाजनं विनयः ||३२|| तथा- मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुविंति साहा । साहप्पसाहावि रुति पत्ता, तओ सि पुष्पं च फलं रसो य ॥३३॥ For Private & Personal Use Only विनयारूयोगुणः १८ तत्र भुवन कुमारकथा । ॥ ८५ ॥ 1.www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy