SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ विनयाख्योगुणः श्रीधर्मरत्नप्रकरणम् ॥८३॥ &RAKAKXXXBBC&&&&&&&&&& एनां समग्रसामग्री, सम्प्राप्य कथमप्यहो ! । भवद्भिनहि कर्त्तव्यः, प्रमादोज़ मनागपि ॥२७९॥ ततस्तैः प्रणतः सर्वैर्जजल्पे सूरिसम्मुखम् । एवमेतदितीच्छामः, कुर्मः पूज्यानुशासनम् ।।२८०॥ प्रहृष्टैः स्थविरर्षिभ्यस्ते सर्वेऽप्यथ सूरिभिः । अर्पिता आर्यिकाभ्यस्तु, साध्वी मदनकन्दली ॥२८१।। कालं विहृत्य भूयांसमागमोक्तेन वर्त्मना । पर्यन्तकाले सम्प्राप्ते, विधायाराधनाविधिम् ।।२८२॥ सर्वेऽपि विमलध्यानाः, प्रतनुभूतकर्मकाः । मध्यमाद्या गताः स्वर्ग, मनीषी तु शिवं ययौ ॥२८॥ बालस्य तु यदादिष्टं, भदन्तै वि चेष्टितम् । तत्तथैवाखिलं जज्ञे, नान्यथा मुनिभाषितम् ॥२८४॥ एवं वृद्धानुगत्वप्रगुणगुणजुषो मध्यबुद्धेर्विशुद्धं, श्लोकं कुन्देन्दुशुभ्रं त्रिदिवशिवफलं धर्मकर्माद्यवेत्य । भो भव्या ! दुःखकक्षक्षयदवदहने पुण्यकन्दाम्बुदाभे, सम्पत्सम्पत्तिबीजे सकलगुणकरे धत्त यत्नं तदत्र ।।२८५॥ इति मध्यमबुद्धिचरितं समाप्तम् । उक्तो वृद्धानुग इति सप्तदशो गुणः, साम्प्रतमष्टादशं विनयगुणमधिकृत्याहविणओ सव्वगुणाणं, मूलं सण्णाणदंसणाईणं । मुक्खस्स य ते मूलं, तेण विणीओ इह पसत्थो विनीयते-अपनीयते विलीयते वा अष्टप्रकारं कर्म येन स विनय इति सामयिकी निरुक्तिः। उक्तं चजम्हा विणयइ कम्म, अट्ठविहं चाउरंतमुक्खाय । तम्हा उ वयंति विऊ, विणउ ति विलीणसंसारा ॥ तत्र भुवनकुमारकथा। ॥८३॥ Jain Education MIX For Private & Personel Use Only vtjainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy