SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ स पुनर्दर्शनज्ञानचारित्रतपऔपचारिकभेदात् पञ्चधा । तथा चोक्तम्दसणनाणचरित्ते, तवे य तह ओवयारिए चेव । मुक्खत्थमेस विणओ, पंचविहो होइ नायव्वो ॥१॥ दव्वाइ सद्दहंते, नाणेण कुणतयम्मि कज्जाई । चरणं तवं च सम्मं, कुणमाणे होइ तविणओ ॥२॥ . अह ओवयारिओ पुण, दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण, तह य अणासायणा विणओ ॥३॥ पडिरूवो खलु विणओ, काइयजोगे य वायमाणसिओ । अट्ठचउबिहदुविहो, परूवणा तस्सिमा होइ ॥४॥ अन्भुट्ठाणं अंजलि, आसणदाणं अभिग्गह किई य । सुस्सूसण अणुगच्छण, संसाहण काय अट्ठविहो ॥५॥ हियमियअफरुसवाई, अणुवाई भासियवाइओ विणओ । अकुसलमणोनिरोहो, कुसलमणोदीरणं चेव ॥६॥ पडिरूवो खलु विणओ, पराणुवित्तिमइओ मुणेयव्यो । अप्पडिरूवो विणओ, नायव्वो केवलीणं तु ॥७॥ एसो भे परिकहिओ, विणओ पडिवत्तिलक्षणो तिविहो । बावन्नविहिविहाणं बिति अणासायणाविणयं ॥८॥ तित्थयरसिद्धकुलगणसंघकिरियधम्मनाणनाणीणं । आयरियथेरुवज्झायगणीणं तेरस पयाई ॥९॥ अणासायणा य भत्ती, बहुमाणो तह य वनसंजलणा । तित्थयराई तेरस, चउग्गुणा हुंति बावन्ना ॥१०॥ एवंविधश्च विनयः सर्वगुणानां मूलं वर्त्तते । तथा चोक्तम् For Private Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy