________________
स पुनर्दर्शनज्ञानचारित्रतपऔपचारिकभेदात् पञ्चधा ।
तथा चोक्तम्दसणनाणचरित्ते, तवे य तह ओवयारिए चेव । मुक्खत्थमेस विणओ, पंचविहो होइ नायव्वो ॥१॥ दव्वाइ सद्दहंते, नाणेण कुणतयम्मि कज्जाई । चरणं तवं च सम्मं, कुणमाणे होइ तविणओ ॥२॥ . अह ओवयारिओ पुण, दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण, तह य अणासायणा विणओ ॥३॥ पडिरूवो खलु विणओ, काइयजोगे य वायमाणसिओ । अट्ठचउबिहदुविहो, परूवणा तस्सिमा होइ ॥४॥ अन्भुट्ठाणं अंजलि, आसणदाणं अभिग्गह किई य । सुस्सूसण अणुगच्छण, संसाहण काय अट्ठविहो ॥५॥ हियमियअफरुसवाई, अणुवाई भासियवाइओ विणओ । अकुसलमणोनिरोहो, कुसलमणोदीरणं चेव ॥६॥ पडिरूवो खलु विणओ, पराणुवित्तिमइओ मुणेयव्यो । अप्पडिरूवो विणओ, नायव्वो केवलीणं तु ॥७॥ एसो भे परिकहिओ, विणओ पडिवत्तिलक्षणो तिविहो । बावन्नविहिविहाणं बिति अणासायणाविणयं ॥८॥ तित्थयरसिद्धकुलगणसंघकिरियधम्मनाणनाणीणं । आयरियथेरुवज्झायगणीणं तेरस पयाई ॥९॥
अणासायणा य भत्ती, बहुमाणो तह य वनसंजलणा । तित्थयराई तेरस, चउग्गुणा हुंति बावन्ना ॥१०॥ एवंविधश्च विनयः सर्वगुणानां मूलं वर्त्तते ।
तथा चोक्तम्
For Private Personal Use Only
www.jainelibrary.org