SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ & निषादिसादिपादातिरथिकामात्यमध्यमैः । अन्वीयमानः स प्राप, स्थानं सूरिपवित्रितम् ॥२६७॥ पञ्चभिः कुलकम् । ततो रथात्समुत्तीर्य, मनीषी पातकादिव । प्रमोदशेखराभिख्यचैत्यद्वारे स्थितः क्षणम् ॥२६८॥ अत्रान्तरे नृपस्यापि, मनीषिचरितं मुदा । परिभावयतः सम्यग् , निर्मलेनान्तरात्मना ॥२६९॥ चारित्रपरिणामोऽभूत , कर्मकल्मषवारिदः । अहो ! वृद्धानुगामित्वं, देहिनां सर्वकामधुक् ॥२७०।। युग्मम् । ततः सुबुद्धयमात्याय, देव्यै मध्यमबुद्धये । सामन्तेभ्यश्च भूनाथो, निजाभिप्रायमाख्यत ॥२७१।। अचिन्त्यत्वाच्च महतां, सन्निधेः सुनिधेरिख । सर्वेऽपि जातचारित्रपरिणामास्तमूचिरे ॥२७२॥ साधु साधूदित देव !, युक्तमेतद्भवादृशाम् । संसारे ह्यत्र निःसारे, नान्यच्चारु विवेकिनाम् ॥२७३॥ वयमप्येतदेवेह, कर्तुमीहामहे प्रभो ! । तच्छ्रुत्वा मुमुदे राजा, केकीवाम्भोधरध्वनिम् ॥२७४॥ राजचिह्नार्पणाद्राज्ये, कृत्वा पुत्रं सुलोचनम् । ततो नृपानुगाः सर्वे, प्राविशन् जिनमन्दिरे ॥२७५।। जिनं सम्पूज्य सूरिभ्यः, कथितं तैः स्वचिन्तितम् । साधु साधु महाभागा !, इति प्रोवाच तान् गुरुः ॥२७६।। ततः प्रवचनोक्तेन, विधिना सूरिणा स्वयम् । ते सर्वे दीक्षिता एवं, चावशिष्यन्त सादरम् ॥२७७॥ तथाहिचत्वारि परमाङ्गानि, दुर्लभानीह जन्मिनाम् । मानुषत्वं श्रुतिः श्रद्धा, संयमे वीर्यमुत्तमम् ॥२७८॥ &&&&&&&&&&&&&&&&&&&&& Jain Education ! For Private & Personel Use Only F inelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy