SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ इत्युक्त्वा स ययौ तूर्ण, चित्ते दध्यावहं पुनः । अये ! स्पर्शनसंशुद्धिलब्धेयं सकला मया ॥५५।। किन्त्विदं घटते नायं, यत् सन्तोषात् पराभवम् । स्पर्शनस्याह स पुनस्तमाचख्या सदागमात् ॥५६॥ तत्तस्यानुचरः कोऽपि, सन्तोषो भविता ह्ययम् । एवं वितर्कयनागा, प्रमाणं स्वाम्यतः परम् ।।५७॥ बोधेनाभिदधे साधु, प्रभावानुष्ठितं त्वया। तेनैव सहितो बोधो, ययौ पार्श्वे मनीषिणः ॥५८॥ कृतानतिः कुमाराय, तं वृत्तान्तं न्यवीविदत् । प्रभावं पूजयामास, प्रीतात्मा नृपनन्दनः ॥५९॥ मनीषिणाऽन्यदा प्रोचे, स्पर्शनाख्याहि किं तव । चक्रे सदागमेनैव, मित्रेण विरहो ननु ॥६॥ तत्रासीद् किमुतान्योऽपि ?, स स्माहासीत् परं सखे! । कृतं तत्कथया यन्मां, स कदर्थयते भृशम् ॥६१।। कर्ता हि सैव सर्वस्योपदेष्टैव सदागमः। भूयः किं तस्य नामेति, तं पप्रच्छ नृपात्मजः॥२॥ भयविह्वल ऊचेऽसौ, तस्याहं क्रूरकर्मणः । नामाप्युच्चरितुं नेशस्ततोऽवादीन्नरेन्द्रसूः ॥६॥ त्वया नैवास्मदभ्यणे, भीतिः कार्या मनागपि । भद्र ! नह्यग्निरित्युक्ते, मुखदाहः प्रजायते ॥६४॥ अथ ज्ञात्वातिनिर्वन्धं, स्पर्शनः स्माह दैन्यभाक् । सन्तोष इति दुर्नाम, तस्य पापशिरोमणेः ॥६५॥ नरेन्द्रनन्दनो दध्यावियता सकलोऽप्यहो । प्रभावानीतवृत्तान्तो, घटाकोटिमटीकत ॥६६॥ अन्यदा स्पर्शनः सिद्धयोगिवत् तत्पुरेऽविशत् । बालोऽतीववशीभूतो, मनीषी तु तथा नहि ॥६७॥ ताभ्यां सर्वः प्रबन्धोऽयं, स्वस्वमात्रोनिवेदितः। उवाचाकुशला बालं, वत्सेदं साधु साध्वभूत् ॥६८॥ Jain Educaton Internationa For Private Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy