SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ जो पुण तेसि कणिट्ठो, गुरुभाया तस्स नियगणो सव्वो । बहुपणयपरायणमाणसेण गुरुणा समुवणीओ ॥ ५३ ॥ एवं जहजुग्गनिउंजणेण आराहणं परं पत्तो । सो सूरी तह गच्छो, सव्वो गुणभायणं जाओ ॥ ५४ ॥ किर दीहदं सिगुणसंगएण धणसिट्टिणा इहं पगयं । भवियमइबोहणत्थं, पयंपिया उवणयविभासा ॥५५॥ इति फलमकलङ्कश्लोकमस्तोकमेतद्, गुणिन इह धनाख्यश्रेष्ठिनः संनिशम्य । गुणममलमुदारं दीर्घदर्शित्वमेव, श्रयत भविकलोकाः ! किं बहुन्याकृतेन १ ॥ ५६ ॥ इति घनश्रेष्ठिवृत्तकं समाप्तम् । व्याख्यातः सुदीर्घदर्शीति पञ्चदशो गुणः, साम्प्रतं विशेषज्ञ इति षोडशं गुणं प्रचिकटयिषुराह— वत्थूणं गुणदोसे, लक्खेइ अपक्खवायभावेण । पाएण विसेसन्नू, उत्तमधम्मारिहो तेण ॥२३॥ 'वस्तूनां' द्रव्याणां सचेतनाचेतनानां धर्माधर्महेतूनां वा गुणान् दोषांश्च 'लक्षयति' जानाति 'अपक्षपातभावेन' माध्यस्थ्यसुस्थचेतस्तया । पक्षपातयुक्तो हि दोषानपि गुणान् गुणानपि दोषानध्यवस्यति समर्थयति च । Jain Education International उक्तं च आग्रही बत निनीषति युक्तिं, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ अतः ‘प्रायेण' बाहुल्येन ‘विशेषज्ञः' सारेतरवेदी 'उत्तमधर्माः' प्रधानधर्मोचितो भवति, सुबुद्धिमन्त्रिवदिति । तत्कथा पुनरेवम् For Private & Personal Use Only ● www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy