________________
'सकलं' समस्तं 'परिणामसुन्दरं' आयतिसुखावह 'कार्य' कृत्यम् । तथा 'बहुलाभं प्रचुराभीष्टसिद्धिकम् 'अल्पक्लेश' स्तोकायासं 'श्लाघनीय प्रशंसनीयं 'बहुजनानां' स्वजनपरिजनानां शिष्टानामिति भावः। स हि किल पारिणामिक्या बुद्धया सुन्दरपरिणाममैहिकमपि कार्य करोति, धनश्रेष्ठिवत् । ततो धर्मस्यापि स एवाधिकारीति ।
धनश्रेष्ठिज्ञातं त्विदम्अस्थि स्थ मगहदेसे, देसियदंसियमहल्लकोहल्ले । रायगिहं केलिगिहं व भुवणकमलाइ वरनयरं ॥१॥ तत्थासि रासिकयवहुमणिरयणो मइधणो धणो सिट्ठी । समुवज्जियबहुभद्दा, भद्दा नामेण से गिहिणी ॥२॥ धणपालो धणदेवो, धणओ धणरक्खिओ त्ति सुपसिद्धा । चउरो चउराणणआणणु व तेसिं सुया पवरा ॥३॥ कमसो तेसिं भज्जा, सिरी य लच्छी धणा य धन्ना य । निरुवमसुंदेरिमसालिणीउ चिट्ठति सुहियाओ ॥४॥ कइयावि परिणयवओ, सिट्ठी चिंतइ वयं गहिउकामो । एए विहिया सुहिया, तणया मे इच्चिरं कालं ॥५॥ जइ पुण कावि हु सुण्हा, कुटुंबभारं धरिज्ज अविणहूँ। तो पच्छावि अइसुही, न मुणति गयपि कालमिमे ॥६॥ का पुण इमाण उचिया, गिहचिंताइ त्ति हुं सपुन्ना जा । सा उण मईइ नेया, पुनणुसारेण जं बुद्धी ।।७।। जुज्जइ तओ परिक्खा, इमाण सुहिसयणबन्धुपच्चक्खं । जं संठवियकुडुंबा, कुडुबिणो हुंति कित्तिपयं ॥८॥ इय चिंतिऊण मुदंडमंडवं ताडिऊण नियगेहे । नियमित्तनाइवग्गं, निमंतए भोयणट्ठाए ॥९॥ भुत्तुत्तरं च सम्माणिऊग तंबोलकुसुममाईहिं । तस्स समक्ख सिट्ठी, हक्कारावेइ बहुयाओ ॥१०॥
in Education International
For Private & Personel Use Only
www.jainelibrary.org