________________
श्रीधर्मरत्नप्रकरणम्
दीर्घदर्शित्वाख्योः गुणः
॥६७॥
१५
भणइ य अस्सि अटे, जइज्ज मा पुत्त ! तं पमाइज्ज । इय वुत्तुं सट्ठाणे, पत्ता सा आह कुमरो वि ॥८८॥ गंतुं भणइ जिणिंदं, आलितपलित्तयम्मि लोयम्मि । भयवं! जराइ मरणेण, देसु तन्नासणिं दिक्खं ॥८९॥ तो दिक्खिऊण विहिणा, जिणेण एसो सयं समणुसिट्ठो । सव्वंपि वच्छ ! किरियं, जयणापुव्वं करिज्जाहि ॥९॥ इच्छामि ति भणंतो, थेराण समप्पिओ इमो तेसिं । पासे तवचरणरओ, गिण्हइ इकारसंगाई ॥९१॥ सुचिरं पालित्तु वयं, मासं संलेहणं च काऊणं । आलोइय पडिकन्तो, सोहम्मे सुरवरो जाओ॥१२॥ भुत्तण तत्थ भोए, तत्तो आउक्खए चुओ संतो। होऊण उत्तमकुले, मणुओ पालित्तु गिहिधम्मं ॥९३॥ पथ्वज्ज काऊणं, होही देवो सणंकुमारम्मि । एवं बंमे सुक्के, आणयकप्पे य आरणए ॥९४॥ तो सव्वढे एवं, चउदससु भवेसु नरसुरेसु इमो। उत्तमभोए भोत्तुं, महाविदेहे नरो होही ॥१५॥ पध्वजं पडिवज्जिय, खविउं कम्माई केवली होउं । सो भद्दनन्दिकुमरो, लहिही अवहीविमुक्कसुहं ॥१६॥ एवं सुपक्षः किल भद्रनन्दी,निर्विघ्नमाराध्य विशुद्धधर्मम् । स्वर्गादिसौख्यं लभते स्म तस्मात् ,श्राद्धस्य युक्तो गुण एष नित्यम्।।
इति भद्रनन्दिकुमारोदाहरणं समाप्तम् ।
उक्तश्चतुर्दशो गुणः, सम्पति पञ्चदशं दीर्घदर्शित्वगुणमाहआढवइ दीहदंसी, सयलं परिणामसुंदरं कजं । बहलाभमप्पकसं, सलाहणिज्जं बहजणाणं ॥२२॥ 'आरभते' प्रतिजानीते दीर्घ-परिणामसुन्दरं कार्यमिति गम्यते क्रियाविशेषणं वा, द्रष्टुम्-अवलोकयितुं शीलमस्येति दीर्घदर्शी,
तत्रधनश्रेष्ठि
ज्ञातम् । | ॥६७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org