SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् दीर्घदर्शित्वाख्योः गुणः ॥६७॥ १५ भणइ य अस्सि अटे, जइज्ज मा पुत्त ! तं पमाइज्ज । इय वुत्तुं सट्ठाणे, पत्ता सा आह कुमरो वि ॥८८॥ गंतुं भणइ जिणिंदं, आलितपलित्तयम्मि लोयम्मि । भयवं! जराइ मरणेण, देसु तन्नासणिं दिक्खं ॥८९॥ तो दिक्खिऊण विहिणा, जिणेण एसो सयं समणुसिट्ठो । सव्वंपि वच्छ ! किरियं, जयणापुव्वं करिज्जाहि ॥९॥ इच्छामि ति भणंतो, थेराण समप्पिओ इमो तेसिं । पासे तवचरणरओ, गिण्हइ इकारसंगाई ॥९१॥ सुचिरं पालित्तु वयं, मासं संलेहणं च काऊणं । आलोइय पडिकन्तो, सोहम्मे सुरवरो जाओ॥१२॥ भुत्तण तत्थ भोए, तत्तो आउक्खए चुओ संतो। होऊण उत्तमकुले, मणुओ पालित्तु गिहिधम्मं ॥९३॥ पथ्वज्ज काऊणं, होही देवो सणंकुमारम्मि । एवं बंमे सुक्के, आणयकप्पे य आरणए ॥९४॥ तो सव्वढे एवं, चउदससु भवेसु नरसुरेसु इमो। उत्तमभोए भोत्तुं, महाविदेहे नरो होही ॥१५॥ पध्वजं पडिवज्जिय, खविउं कम्माई केवली होउं । सो भद्दनन्दिकुमरो, लहिही अवहीविमुक्कसुहं ॥१६॥ एवं सुपक्षः किल भद्रनन्दी,निर्विघ्नमाराध्य विशुद्धधर्मम् । स्वर्गादिसौख्यं लभते स्म तस्मात् ,श्राद्धस्य युक्तो गुण एष नित्यम्।। इति भद्रनन्दिकुमारोदाहरणं समाप्तम् । उक्तश्चतुर्दशो गुणः, सम्पति पञ्चदशं दीर्घदर्शित्वगुणमाहआढवइ दीहदंसी, सयलं परिणामसुंदरं कजं । बहलाभमप्पकसं, सलाहणिज्जं बहजणाणं ॥२२॥ 'आरभते' प्रतिजानीते दीर्घ-परिणामसुन्दरं कार्यमिति गम्यते क्रियाविशेषणं वा, द्रष्टुम्-अवलोकयितुं शीलमस्येति दीर्घदर्शी, तत्रधनश्रेष्ठि ज्ञातम् । | ॥६७॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy