SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् ॥ ६४ ॥ Jain Education International उवलद्धविउलपीइदाणा तो ते गया सगेहेसु । देवी पसत्थसंपुष्णदोहला वहह तं गन्भं ॥ १३ ॥ समए पसवइ पुत्तं, कंतिल्लं दिणमणि व पुव्वदिसा । वद्धावणयं राया, कारावर गुरुविभ्रूईए ॥ १४ ॥ भद्दकरो नंदिकरोति, से कयं नाम भद्दनंदि त्ति । पणधाईसंगहिओ वड्डर गिरिगयतरु व्वकमा || १५ || सो समय सयलकलाकुसलो अणुकूलपरियणो धणियं । पत्तो तारुण्ण मणुष्णपुण्णलायष्णनीरनिहिं ॥ १६ ॥ पासायसए पंच उ, कारिय परिणाविओ इमो पिउणा । सिरिदेवीपमुहाओ, पंचसय नरिंदधूयाओ ||१७|| ताहि समं सोसिए, विसायविसवेगविरहिओ संतो। भुंजइ देवो दोगुंदगु व्व देवालए दिव्वे ॥ १८ ॥ धूभकरिंदुज्जाणे, तत्थऽन्नदिणे समोसढो वीरो । वद्धाविओ नरिंदो, पउत्तिपुरिसेण लहु गंतुं ॥ १९ ॥ सङ्घदुवालसलक्खे, पीईदाणं दलितु तस्स निवो । वीरं वंदिउकामो, निग्गच्छइ कूणियव्व तओ ॥२०॥ कुमरो वि भद्दनंदी, नंदीजुयधम्मसीलपरिवारो । पवरं रहमारूढो, पत्तो सिरिवीरनमणत्थं ॥ २१ ॥ कुमरस्स पीइवसओ, राईसरतलवराइपुत्ता वि । वीरजिणवंदणत्थं, चलिया कलिया परियणं ॥ २२ ॥ नमिय जिणं ते सव्वे, सुति धम्मं कहेइ सामी वि । जह बज्झंति जिया इह, कम्मेहि जहा व मुच्चंति ॥२३॥ इय सोउ भद्दनंदी, नंदियहियओ गहित्तु जिगपासे । सम्मत्तमूलमणहं, गिहिधम्मं सगिहमणुपत्तो ||२४|| अह पुच्छइ सिरिगोयमसामी सामियदुहं महावीरं । पहु ! एस भद्दनंदी, कुमरो अमरो इव सुरूवो ॥ २५॥ सोमु व्व सोममुत्ती, सोहग्गनिही य सयलजगइट्ठो । साहूणं पि विसेसेण, सम्मओ केण कम्मेण ? ||२६|| For Private & Personal Use Only सुपक्षयुक्ताख्यः गुणः १४ तत्र भद्रनन्दिकुमार कथा । ॥ ६४ ॥ www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy