________________
श्रीधर्मरत्नप्रकरणम्
॥ ६४ ॥
Jain Education International
उवलद्धविउलपीइदाणा तो ते गया सगेहेसु । देवी पसत्थसंपुष्णदोहला वहह तं गन्भं ॥ १३ ॥ समए पसवइ पुत्तं, कंतिल्लं दिणमणि व पुव्वदिसा । वद्धावणयं राया, कारावर गुरुविभ्रूईए ॥ १४ ॥ भद्दकरो नंदिकरोति, से कयं नाम भद्दनंदि त्ति । पणधाईसंगहिओ वड्डर गिरिगयतरु व्वकमा || १५ || सो समय सयलकलाकुसलो अणुकूलपरियणो धणियं । पत्तो तारुण्ण मणुष्णपुण्णलायष्णनीरनिहिं ॥ १६ ॥ पासायसए पंच उ, कारिय परिणाविओ इमो पिउणा । सिरिदेवीपमुहाओ, पंचसय नरिंदधूयाओ ||१७|| ताहि समं सोसिए, विसायविसवेगविरहिओ संतो। भुंजइ देवो दोगुंदगु व्व देवालए दिव्वे ॥ १८ ॥ धूभकरिंदुज्जाणे, तत्थऽन्नदिणे समोसढो वीरो । वद्धाविओ नरिंदो, पउत्तिपुरिसेण लहु गंतुं ॥ १९ ॥ सङ्घदुवालसलक्खे, पीईदाणं दलितु तस्स निवो । वीरं वंदिउकामो, निग्गच्छइ कूणियव्व तओ ॥२०॥ कुमरो वि भद्दनंदी, नंदीजुयधम्मसीलपरिवारो । पवरं रहमारूढो, पत्तो सिरिवीरनमणत्थं ॥ २१ ॥ कुमरस्स पीइवसओ, राईसरतलवराइपुत्ता वि । वीरजिणवंदणत्थं, चलिया कलिया परियणं ॥ २२ ॥ नमिय जिणं ते सव्वे, सुति धम्मं कहेइ सामी वि । जह बज्झंति जिया इह, कम्मेहि जहा व मुच्चंति ॥२३॥ इय सोउ भद्दनंदी, नंदियहियओ गहित्तु जिगपासे । सम्मत्तमूलमणहं, गिहिधम्मं सगिहमणुपत्तो ||२४|| अह पुच्छइ सिरिगोयमसामी सामियदुहं महावीरं । पहु ! एस भद्दनंदी, कुमरो अमरो इव सुरूवो ॥ २५॥ सोमु व्व सोममुत्ती, सोहग्गनिही य सयलजगइट्ठो । साहूणं पि विसेसेण, सम्मओ केण कम्मेण ? ||२६||
For Private & Personal Use Only
सुपक्षयुक्ताख्यः गुणः १४
तत्र भद्रनन्दिकुमार कथा ।
॥ ६४ ॥
www.jainelibrary.org