SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् ॥६३॥ कह दारुणो विवागो, विगहासत्ताण इत्थवि जियाण । इय वड्डन्ती निव्वेयरसभरं सक्कहजणाण ॥५४॥ नूणं धम्मो वि इमाण, एरिसो जं इमं फलं पत्तं । इह बोहिबीयघायं, कुव्वंती ठाणठाणम्मि ॥५५॥ सुपक्षयुक्ताबहुविहसीयायवखुष्पिवासवासाइदुक्खसंतत्ता । मरिऊण गया नरयं, तत्तो उच्वट्टिऊण पुणो ॥५६॥ *ख्य:गुणः १४ तिरिएसुं बहुयभवे, अणंतकालं निगोयजीवेसु । भमिउं लहिय नरभवं, कमसो किर रोहिणी सिद्धा ॥५७।। अह सो सुभद्दसिट्ठी, नियपुत्तिविडंबणं निएऊण । गुरुवेरग्गपरिगओ, जाओ समणो समियपावो ॥५८॥ तवचरणकरणसज्झायसक्कहासंगओ गयपमाओ । विगहाविरत्तचित्तो, कमेण सुहभायणं जाओ ॥५९॥ एवं ज्ञात्वा दुष्कथाव्यापूतानां, दुःखानन्त्यं दुस्तरं देहभाजाम् । वैराग्याथैबन्धुराबन्धमुक्ता, नित्यं वाच्या सत्कथा एव भव्यैः६० | इति रोहिणीज्ञातं समाप्तम् । उक्तः सत्कथ इति त्रयोदशो गुणः, सम्पति सुपक्षयुक्तं चतुर्दशं गुणं व्याख्यातुमाहअणुकूल धम्मसीलो, सुसमायारो य परियणो जस्स । एस सुपक्खो धम्म, निरंतरायं तरइ काउं॥२१॥ इह पक्षः परिवारः परिकर इत्येकोऽर्थः, शोभनः पक्षो यस्य स सुपक्षः, तमेव विशेषेणाह-'अनुकूलः' धर्माविघ्नकारी 'धर्मशीलः' तत्र भद्रन न्दिकुमार धार्मिकः 'सुसमाचारः सदाचारचारी 'परिजन' परिवारो यस्य एष सुपक्षोऽभिधीयते । स च धर्म निरन्तरायं निष्प्रत्यहं "तरइ" त्ति कथा। शक्नोति 'कर्तुम्' अनुष्ठातुं भद्रनन्दिकुमारवदिति । इदमत्र हृदयम्-अनुकूलो धर्मप्रयोजनानि कुर्वतः प्रोत्साहका साहाय्यकारी च स्यात् । धर्मशीलो धर्मप्रयोजनेष्वभ्यर्थितो नाभियोग मन्यते, अपि त्वनुग्रहं मन्यते । सुसमाचारो राजविरुद्धाद्यकृत्यपरिहारी धर्मला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy