________________
Jain Education International
उक्तं च
विरुद्धस्तथ्यो वा भवतु वितथो वा यदि परं, प्रसिद्धः सर्वस्मिन् हरति महिमानं जनखः । तुलोत्तीर्णस्यापि प्रकट निहताशेषतमसो, खेस्तादृक् तेजो न हि भवति कन्यां गत इति ॥ ४३ ॥ तापुति ! मुत्तिपडिकूलवत्तिणिं वत्तणिं च नरयस्स । मुंचसु परदोसकहं सुहं जइच्छसि जओ भणियं ॥ ४४ ॥ यदीच्छसि वशीकर्तु, जगदेकेन कर्मणा । परापवादसस्येभ्यश्चरन्तीं गां निवारय ॥४५॥ यावत् परगुणपरदोषकीर्त्तने व्यापृतं मनो भवति । तावद्वरं विशुद्धे, ध्याने व्यग्रं मनः कर्तुम् ||४६ || तो रोहिणी पर्यंपइ, पढमं ता ताय ! आगमो वज्जो । जं परगुणदोसकहा, इमाउ सव्वा पयति ॥४७॥ नय कवि इत्थ दीसह, मोणधरो जं इमेवि महरिसिणो । परचरियकहणनिरया, चिट्ठति विसिडचिट्ठा वि ||४८ || इच्चाइ आलमालं, भणिरी अवहीरिया य पिउणावि । गुरुमाईहि वि एसा, उवेहिया भमइ सच्छन्दं ||४९|| अह रायअग्गमहिसी, सीलविसए विभासिरी कइया । दासीहि सुया देवीइ, साहिए सा कहइ रष्णो ॥५०॥ कुविएण निवेण तओ, हक्कारिय से पिया उवालद्धो । तुह धूया अम्हं पि हु, विरुद्धमेवं समुल्लवइ ॥५१॥ देव ! न अहं भणियं, करेइ एस त्ति सिट्टिणा बुत्ते । बहुयं विडंबिउमिमा, निव्विसया कारिया रन्ना ॥५२॥ तत्तो निंदिज्जंती, पए पए पागएण वि जणेण । पिच्छिज्जंती सुयणेहि, नेहतरलाइ दिट्ठीए ॥ ५३ ॥
१० मनो धीयताम् ग ।
For Private & Personal Use Only
www.jainelibrary.org