SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् सत्कथाख्यः गुणः १३ ॥६२॥ 78* * सा तन्वी सुभगा मनोहररुचिः कान्तेक्षणा भोगिनी, तस्या हारि नितम्बबिम्बमथवा विप्रेक्षितं सुभ्रवः । धिक् तामुष्ट्रगतिं मलीमसतर्नु काकस्वरां दुर्भगामित्थं स्त्रीजनवर्णनिन्दनकथा रेऽस्तु धर्मार्थिनाम् ॥३३॥ अहो क्षीरस्यानं मधुरमधुगावाज्यखण्डान्वितं चेद् , रसः श्रेष्ठो दध्नो मुखसुखकर व्यञ्जनेभ्यः किमन्यत् । न पक्वान्नादन्यद्रमयति मनः स्वादुताम्बूलमेक, परित्याज्या पारशनविषया सर्वदैवेति वार्ता ॥३४॥ रम्यो मालवकः सुधान्यकनकः काञ्च्यास्तु किं वर्ण्यतां, दुर्गा गूर्जरभृमिरुद्भटभटा लाटाः किराटोपमाः । कश्मीरे वरमुष्यतां सुखनिधौ स्वर्गोपमाः कुन्तला, वा दुर्जनसङ्गवच्छुभधिया देशीकथैवंविधा ॥३५॥ राजाऽयं रिपुवारदारणसहः क्षेमङ्करश्चौरहा, युद्धं भीममभूत्तयोः प्रतिकृतं साध्वस्य तेनाधुना । दुष्टोऽयं म्रियतां करोतु सुचिरं राज्यं ममाप्यायुषा, भूयो बन्धनिबन्धनं बुधजनै राज्ञां कथा हीयताम् ॥३६॥ सिंगाररसुत्तुइया, मोहमई हासकेलिसंजणगा । परदोसकहणपवणा, सावि कहा नेव कहियव्वा ॥३७॥ ता जिणगणहरमुणिमाइसक्कहाअसिलयाइ छिदित्ता । विगहावल्लि तं होसु धम्मझाणम्मि लीणमणा ॥३८॥ सा भणइ तओ हे भाय !, जिणगिह पिउगिह व पावित्ता । नियनियसुहृदुहकहणेण, हुंति सुहिया खणं महिला ॥३९॥ न य वत्ताण निमित्तं, को वि हु कस्सवि गिह समल्लियइ । ता पसिय अम्ह तुमए, न किंपि इय जंपियन्वं ति ॥४०॥ तो सव्वहा अजोग्ग त्ति चिंतिउ मोणसंठिओ सड्रो । इयरी चिराउ गेहे, समागया पभणिया पिउणा ॥४॥ वच्छे ! विगहाविसए, सुम्मइ तुह उवरवो भिसं लोए । एसो सच्चो अलिओ, व हणइ पयर्ड पि नणु महिमं ॥४२॥ * तत्र रोहिणी ज्ञातम्। ॥६२॥ Jain Education International For Private 8 Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy